Skip to main content

Text 24

Sloka 24

Devanagari

Dévanágarí

कंस: सुनामा न्यग्रोध: कङ्क: शङ्कु: सुहूस्तथा । राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनय: ॥ २४ ॥

Text

Verš

kaṁsaḥ sunāmā nyagrodhaḥ
kaṅkaḥ śaṅkuḥ suhūs tathā
rāṣṭrapālo ’tha dhṛṣṭiś ca
tuṣṭimān augrasenayaḥ
kaṁsaḥ sunāmā nyagrodhaḥ
kaṅkaḥ śaṅkuḥ suhūs tathā
rāṣṭrapālo ’tha dhṛṣṭiś ca
tuṣṭimān augrasenayaḥ

Synonyms

Synonyma

kaṁsaḥ — Kaṁsa; sunāmā — Sunāmā; nyagrodhaḥ — Nyagrodha; kaṅkaḥ — Kaṅka; śaṅkuḥ — Śaṅku; suhūḥ — Suhū; tathā — as well as; rāṣṭrapālaḥ — Rāṣṭrapāla; atha — thereafter; dhṛṣṭiḥ — Dhṛṣṭi; ca — also; tuṣṭimān — Tuṣṭimān; augrasenayaḥ — the sons of Ugrasena.

kaṁsaḥ — Kaṁsa; sunāmā — Sunāmā; nyagrodhaḥ — Nyagrodha; kaṅkaḥ — Kaṅka; śaṅkuḥ — Śaṅku; suhūḥ — Suhū; tathā — jakož i; rāṣṭrapālaḥ — Rāṣṭrapāla; atha — poté; dhṛṣṭiḥ — Dhṛṣṭi; ca — rovněž; tuṣṭimān — Tuṣṭimān; augrasenayaḥ — synové Ugraseny.

Translation

Překlad

Kaṁsa, Sunāmā, Nyagrodha, Kaṅka, Śaṅku, Suhū, Rāṣṭrapāla, Dhṛṣṭi and Tuṣṭimān were the sons of Ugrasena.

Syny Ugraseny byli Kaṁsa, Sunāmā, Nyagrodha, Kaṅka, Śaṅku, Suhū, Rāṣṭrapāla, Dhṛṣṭi a Tuṣṭimān.