Skip to main content

Text 2

Text 2

Devanagari

Devanagari

रोमपादसुतो बभ्रुर्बभ्रो: कृतिरजायत ।
उशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो नृपा: ॥ २ ॥

Text

Texto

romapāda-suto babhrur
babhroḥ kṛtir ajāyata
uśikas tat-sutas tasmāc
cediś caidyādayo nṛpāḥ
romapāda-suto babhrur
babhroḥ kṛtir ajāyata
uśikas tat-sutas tasmāc
cediś caidyādayo nṛpāḥ

Synonyms

Palabra por palabra

romapāda-sutaḥ — the son of Romapāda; babhruḥ — Babhru; babhroḥ — from Babhru; kṛtiḥ — Kṛti; ajāyata — was born; uśikaḥ — Uśika; tat-sutaḥ — the son of Kṛti; tasmāt — from him (Uśika); cediḥ — Cedi; caidya — Caidya (Damaghoṣa); ādayaḥ — and others; nṛpāḥ — kings.

romapāda-sutaḥ — el hijo de Romapāda; babhruḥ — Babhru; babhroḥ — de Babhru; kṛtiḥ — Kṛti; ajāyata — nació; uśikaḥ — Uśika; tat-sutaḥ — el hijo de Kṛti; tasmāt — de él (de Uśika); cediḥ — Cedi; caidya — Caidya (Damaghoṣa); ādayaḥ — y otros; nṛpāḥ — reyes.

Translation

Traducción

The son of Romapāda was Babhru, from whom there came a son named Kṛti. The son of Kṛti was Uśika, and the son of Uśika was Cedi. From Cedi was born the king known as Caidya and others.

El hijo de Romapāda fue Babhru, de quien nació Kṛti. El hijo de Kṛti fue Uśika, y el hijo de Uśika, Cedi. De Cedi nació, entre otros, el rey Caidya.