Skip to main content

Text 14

Sloka 14

Devanagari

Dévanágarí

युयुधान: सात्यकिर्वै जयस्तस्य कुणिस्तत: ।
युगन्धरोऽनमित्रस्य वृष्णि: पुत्रोऽपरस्तत: ॥ १४ ॥

Text

Verš

yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ
yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ

Synonyms

Synonyma

yuyudhānaḥ — Yuyudhāna; sātyakiḥ — the son of Satyaka; vai — indeed; jayaḥ — Jaya; tasya — of him (Yuyudhāna); kuṇiḥ — Kuṇi; tataḥ — from him (Jaya); yugandharaḥ — Yugandhara; anamitrasya — a son of Anamitra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — a son; aparaḥ — other; tataḥ — from him.

yuyudhānaḥ — Yuyudhāna; sātyakiḥ — syn Satyaky; vai — jistě; jayaḥ — Jaya; tasya — jeho (Yuyudhāny); kuṇiḥ — Kuṇi; tataḥ — jemu (Jayovi); yugandharaḥ — Yugandhara; anamitrasya — Anamitrův syn; vṛṣṇiḥ — Vṛṣṇi; putraḥ — syn; aparaḥ — další; tataḥ — jeho.

Translation

Překlad

The son of Satyaka was Yuyudhāna, whose son was Jaya. From Jaya came a son named Kuṇi and from Kuṇi a son named Yugandhara. Another son of Anamitra was Vṛṣṇi.

Synem Satyaky byl Yuyudhāna, jehož syn se jmenoval Jaya. Jayovi se narodil syn jménem Kuṇi a Kuṇimu syn jménem Yugandhara. Dalším synem Anamitry byl Vṛṣṇi.