Skip to main content

Text 13

Text 13

Devanagari

Devanagari

सत्राजित: प्रसेनश्च निघ्नस्याथासतु: सुतौ ।
अनमित्रसुतो योऽन्य: शिनिस्तस्य च सत्यक: ॥ १३ ॥

Text

Texto

satrājitaḥ prasenaś ca
nighnasyāthāsatuḥ sutau
anamitra-suto yo ’nyaḥ
śinis tasya ca satyakaḥ
satrājitaḥ prasenaś ca
nighnasyāthāsatuḥ sutau
anamitra-suto yo ’nyaḥ
śinis tasya ca satyakaḥ

Synonyms

Palabra por palabra

satrājitaḥ — Satrājita; prasenaḥ ca — Prasena also; nighnasya — the sons of Nighna; atha — thus; asatuḥ — existed; sutau — two sons; anamitra-sutaḥ — the son of Anamitra; yaḥ — one who; anyaḥ — another; śiniḥ — Śini; tasya — his; ca — also; satyakaḥ — the son named Satyaka.

satrājitaḥ — Satrājita; prasenaḥ ca — Prasena también; nighnasya — de Nighna; atha — así; asatuḥ — existieron; sutau — dos hijos; anamitra-sutaḥ — el hijo de Anamitra; yaḥ — el que; anyaḥ — otro; śiniḥ — Śini; tasya — suyo; ca — también; satyakaḥ — el hijo llamado Satyaka.

Translation

Traducción

The two sons of Nighna were Satrājita and Prasena. Another son of Anamitra was another Śini, and his son was Satyaka.

Los dos hijos de Nighna fueron Satrājita y Prasena. Otro hijo de Anamitra se llamó también Śini, cuyo hijo fue Satyaka.