Skip to main content

Text 13

Sloka 13

Devanagari

Dévanágarí

सत्राजित: प्रसेनश्च निघ्नस्याथासतु: सुतौ ।
अनमित्रसुतो योऽन्य: शिनिस्तस्य च सत्यक: ॥ १३ ॥

Text

Verš

satrājitaḥ prasenaś ca
nighnasyāthāsatuḥ sutau
anamitra-suto yo ’nyaḥ
śinis tasya ca satyakaḥ
satrājitaḥ prasenaś ca
nighnasyāthāsatuḥ sutau
anamitra-suto yo ’nyaḥ
śinis tasya ca satyakaḥ

Synonyms

Synonyma

satrājitaḥ — Satrājita; prasenaḥ ca — Prasena also; nighnasya — the sons of Nighna; atha — thus; asatuḥ — existed; sutau — two sons; anamitra-sutaḥ — the son of Anamitra; yaḥ — one who; anyaḥ — another; śiniḥ — Śini; tasya — his; ca — also; satyakaḥ — the son named Satyaka.

satrājitaḥ — Satrājita; prasenaḥ ca — také Prasena; nighnasya — synové Nighny; atha — takto; asatuḥ — žili; sutau — dva synové; anamitra-sutaḥ — syn Anamitry; yaḥ — ten, který; anyaḥ — další; śiniḥ — Śini; tasya — jeho; ca — také; satyakaḥ — syn jménem Satyaka.

Translation

Překlad

The two sons of Nighna were Satrājita and Prasena. Another son of Anamitra was another Śini, and his son was Satyaka.

Nighna měl dva syny, Satrājita a Prasenu. Další syn Anamitry se jmenoval také Śini a jeho synem byl Satyaka.