Skip to main content

Text 12

Text 12

Devanagari

Devanagari

वृष्णे: सुमित्र: पुत्रोऽभूद् युधाजिच्च परन्तप ।
शिनिस्तस्यानमित्रश्च निघ्नोऽभूदनमित्रत: ॥ १२ ॥

Text

Texto

vṛṣṇeḥ sumitraḥ putro ’bhūd
yudhājic ca parantapa
śinis tasyānamitraś ca
nighno ’bhūd anamitrataḥ
vṛṣṇeḥ sumitraḥ putro ’bhūd
yudhājic ca parantapa
śinis tasyānamitraś ca
nighno ’bhūd anamitrataḥ

Synonyms

Palabra por palabra

vṛṣṇeḥ — of Vṛṣṇi, the son of Sātvata; sumitraḥ — Sumitra; putraḥ — a son; abhūt — appeared; yudhājit — Yudhājit; ca — also; param-tapa — O king who can suppress enemies; śiniḥ — Śini; tasya — his; anamitraḥ — Anamitra; ca — and; nighnaḥ — Nighna; abhūt — appeared; anamitrataḥ — from Anamitra.

vṛṣṇeḥ — de Vṛṣṇi, el hijo de Sātvata; sumitraḥ — Sumitra; putraḥ — un hijo; abhūt — nació; yudhājit — Yudhājit; ca — también; param-tapa — ¡oh, rey que puedes someter a los enemigos!; śiniḥ — Śini; tasya — suyo; anamitraḥ — Anamitra; ca — y; nighnaḥ — Nighna; abhūt — nació; anamitrataḥ — de Anamitra.

Translation

Traducción

O King, Mahārāja Parīkṣit, who can suppress your enemies, the sons of Vṛṣṇi were Sumitra and Yudhājit. From Yudhājit came Śini and Anamitra, and from Anamitra came a son named Nighna.

¡Oh, rey, Mahārāja Parīkṣit, que puedes acabar con tus enemigos!, los hijos de Vṛṣṇi fueron Sumitra y Yudhājit. De Yudhājit nacieron Śini y Anamitra, y el hijo de Anamitra fue Nighna.