Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
तस्यां विदर्भोऽजनयत् पुत्रौ नाम्ना कुशक्रथौ ।
तृतीयं रोमपादं च विदर्भकुलनन्दनम् ॥ १ ॥

Text

Texto

śrī-śuka uvāca
tasyāṁ vidarbho ’janayat
putrau nāmnā kuśa-krathau
tṛtīyaṁ romapādaṁ ca
vidarbha-kula-nandanam
śrī-śuka uvāca
tasyāṁ vidarbho ’janayat
putrau nāmnā kuśa-krathau
tṛtīyaṁ romapādaṁ ca
vidarbha-kula-nandanam

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tasyām — in that girl; vidarbhaḥ — the son born of Śaibyā named Vidarbha; ajanayat — gave birth; putrau — to two sons; nāmnā — by the name; kuśa-krathau — Kuśa and Kratha; tṛtīyam — and a third son; romapādam ca — Romapāda also; vidarbha-kula-nandanam — the favorite in the dynasty of Vidarbha.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; tasyām — en esa muchacha; vidarbhaḥ — el hijo de Śaibyā llamado Vidarbha; ajanayat — trajo al mundo; putrau — dos hijos; nāmnā — de nombre; kuśa-krathau — Kuśa y Kratha; tṛtīyam — y un tercer hijo; romapādam ca — Romapāda también; vidarbha-kula-nandanam — el favorito en la dinastía de Vidarbha.

Translation

Traducción

Śukadeva Gosvāmī said: By the womb of the girl brought by his father, Vidarbha begot three sons, named Kuśa, Kratha and Romapāda. Romapāda was the favorite in the dynasty of Vidarbha.

Śukadeva Gosvāmī dijo: En el vientre de la muchacha que su padre había traído, Vidarbha engendró tres hijos: Kuśa, Kratha y Romapāda. Romapāda fue el favorito en la dinastía de Vidarbha.