Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
तस्यां विदर्भोऽजनयत् पुत्रौ नाम्ना कुशक्रथौ ।
तृतीयं रोमपादं च विदर्भकुलनन्दनम् ॥ १ ॥

Text

Verš

śrī-śuka uvāca
tasyāṁ vidarbho ’janayat
putrau nāmnā kuśa-krathau
tṛtīyaṁ romapādaṁ ca
vidarbha-kula-nandanam
śrī-śuka uvāca
tasyāṁ vidarbho ’janayat
putrau nāmnā kuśa-krathau
tṛtīyaṁ romapādaṁ ca
vidarbha-kula-nandanam

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tasyām — in that girl; vidarbhaḥ — the son born of Śaibyā named Vidarbha; ajanayat — gave birth; putrau — to two sons; nāmnā — by the name; kuśa-krathau — Kuśa and Kratha; tṛtīyam — and a third son; romapādam ca — Romapāda also; vidarbha-kula-nandanam — the favorite in the dynasty of Vidarbha.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; tasyām — s tou dívkou; vidarbhaḥ — syn Śaibyi zvaný Vidarbha; ajanayat — přivedl na svět; putrau — dva syny; nāmnā — jménem; kuśa-krathau — Kuśa a Kratha; tṛtīyam — a třetího syna; romapādam ca — také Romapādu; vidarbha-kula- nandanam — oblíbence Vidarbhovy dynastie.

Translation

Překlad

Śukadeva Gosvāmī said: By the womb of the girl brought by his father, Vidarbha begot three sons, named Kuśa, Kratha and Romapāda. Romapāda was the favorite in the dynasty of Vidarbha.

Śukadeva Gosvāmī pravil: Vidarbha zplodil v lůně dívky, kterou přivezl jeho otec, tři syny-Kuśu, Krathu a Romapādu. Ten se v jeho dynastii těšil největší oblibě.