Skip to main content

Texts 7-10

Texts 7-10

Devanagari

Devanagari

सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजा: ।
रोमपाद इति ख्यातस्तस्मै दशरथ: सखा ॥ ७ ॥
शान्तां स्वकन्यां प्रायच्छद‍ृष्यश‍ृङ्ग उवाह याम् ।
देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ ८ ॥
नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणै: ।
स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वते ॥ ९ ॥
प्रजामदाद् दशरथो येन लेभेऽप्रजा: प्रजा: ।
चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुत: ॥ १० ॥

Text

Texto

suto dharmaratho yasya
jajñe citraratho ’prajāḥ
romapāda iti khyātas
tasmai daśarathaḥ sakhā
suto dharmaratho yasya
jajñe citraratho ’prajāḥ
romapāda iti khyātas
tasmai daśarathaḥ sakhā
śāntāṁ sva-kanyāṁ prāyacchad
ṛṣyaśṛṅga uvāha yām
deve ’varṣati yaṁ rāmā
āninyur hariṇī-sutam
śāntāṁ sva-kanyāṁ prāyacchad
ṛṣyaśṛṅga uvāha yām
deve ’varṣati yaṁ rāmā
āninyur hariṇī-sutam
nāṭya-saṅgīta-vāditrair
vibhramāliṅganārhaṇaiḥ
sa tu rājño ’napatyasya
nirūpyeṣṭiṁ marutvate
nāṭya-saṅgīta-vāditrair
vibhramāliṅganārhaṇaiḥ
sa tu rājño ’napatyasya
nirūpyeṣṭiṁ marutvate
prajām adād daśaratho
yena lebhe ’prajāḥ prajāḥ
caturaṅgo romapādāt
pṛthulākṣas tu tat-sutaḥ
prajām adād daśaratho
yena lebhe ’prajāḥ prajāḥ
caturaṅgo romapādāt
pṛthulākṣas tu tat-sutaḥ

Synonyms

Palabra por palabra

sutaḥ — a son; dharmarathaḥ — Dharmaratha; yasya — of whom (Diviratha); jajñe — was born; citrarathaḥ — Citraratha; aprajāḥ — without any sons; romapādaḥ — Romapāda; iti — thus; khyātaḥ — celebrated; tasmai — unto him; daśarathaḥ — Daśaratha; sakhā — friend; śāntām — Śāntā; sva-kanyām — Daśaratha’s own daughter; prāyacchat — delivered; ṛṣyaśṛṅgaḥ — Ṛṣyaśṛṅga; uvāha — married; yām — unto her (Śāntā); deve — the demigod in charge of rainfall; avarṣati — did not shower any rain; yam — unto whom (Ṛṣyaśṛṅga); rāmāḥ — prostitutes; āninyuḥ — brought; hariṇī-sutam — that Ṛṣyaśṛṅga, who was the son of a doe; nāṭya-saṅgīta-vāditraiḥ — by dancing, by singing and by a musical display; vibhrama — bewildering; āliṅgana — by embracing; arhaṇaiḥ — by worshiping; saḥ — he (Ṛṣyaśṛṅga); tu — indeed; rājñaḥ — from Mahārāja Daśaratha; anapatyasya — who was without issue; nirūpya — after establishing; iṣṭim — a sacrifice; marutvate — of the demigod named Marutvān; prajām — issue; adāt — delivered; daśarathaḥ — Daśaratha; yena — by which (as a result of the yajña); lebhe — achieved; aprajāḥ — although he had no sons; prajāḥ — sons; caturaṅgaḥ — Caturaṅga; romapādāt — from Citraratha; pṛthulākṣaḥ — Pṛthulākṣa; tu — indeed; tat-sutaḥ — the son of Caturaṅga.

sutaḥ — un hijo; dharmarathaḥ — Dharmaratha; yasya — de quien (de Diviratha); jajñe — nació; citrarathaḥ — Citraratha; aprajāḥ — sin ningún hijo; romapādaḥ — Romapāda; iti — así; khyātaḥ — famoso; tasmai — a él; daśarathaḥ — Daśaratha; sakhā — amigo; śāntām — a Śāntā; sva-kanyām — la propia hija de Daśaratha; prāyacchat — entregó; ṛṣyaśṛṅgaḥ — Ṛṣyaśṛṅga; uvāha — casó; yām — a ella (a Śāntā); deve — el semidiós encargado de la lluvia; avarṣati — no derramaba lluvia; yam — a quien (a Ṛṣyaśṛṅga); rāmāḥ — prostitutas; āninyuḥ — llevaron; hariṇī-sutam — ese Ṛṣyaśṛṅga, que era el hijo de un ciervo; nāṭya-saṅgīta-vāditraiḥ — con danzas, cantos y números musicales; vibhrama — confundiendo; āliṅgana — con abrazos; arhaṇaiḥ — con adoración; saḥ — él (Ṛṣyaśṛṅga); tu — en verdad; rājñaḥ — de Mahārāja Daśaratha; anapatyasya — que no tenía descendencia; nirūpya — después de establecer; iṣṭim — un sacrificio; marutvate — del semidiós Marutvān; prajām — descendencia; adāt — entregó; daśarathaḥ — Daśaratha; yena — por el cual (como resultado del yajña); lebhe — obtuvo; aprajāḥ — aunque no tenía hijos; prajāḥ — hijos; caturaṅgaḥ — Caturaṅga; romapādāt — de Citraratha; pṛthulākṣaḥ — Pṛthulākṣa; tu — en verdad; tat-sutaḥ — el hijo de Caturaṅga.

Translation

Traducción

From Diviratha came a son named Dharmaratha, and his son was Citraratha, who was celebrated as Romapāda. Romapāda, however, was without issue, and therefore his friend Mahārāja Daśaratha gave him his own daughter, named Śāntā. Romapāda accepted her as his daughter, and thereafter she married Ṛṣyaśṛṅga. When the demigods from the heavenly planets failed to shower rain, Ṛṣyaśṛṅga was appointed the priest for performing a sacrifice, after being brought from the forest by the allurement of prostitutes, who danced, staged theatrical performances accompanied by music, and embraced and worshiped him. After Ṛṣyaśṛṅga came, the rain fell. Thereafter, Ṛṣyaśṛṅga performed a son-giving sacrifice on behalf of Mahārāja Daśaratha, who had no issue, and then Mahārāja Daśaratha had sons. From Romapāda, by the mercy of Ṛṣyaśṛṅga, Caturaṅga was born, and from Caturaṅga came Pṛthulākṣa.

De Diviratha nació Dharmaratha, cuyo hijo fue Citraratha, famoso con el nombre de Romapāda. Romapāda, sin embargo, no tenía descendencia, de modo que su amigo Mahārāja Daśaratha le entregó su propia hija, Śāntā. Romapāda la aceptó como hija, y en su momento la casó con Ṛṣyaśṛṅga. Ṛṣyaśṛṅga fue el sacerdote elegido para celebrar un sacrificio cuando los semidioses de los planetas celestiales dejaron de enviar lluvias, y fue traído del bosque con la ayuda de prostitutas que le sedujeron con danzas, con representaciones teatrales acompañadas de música, con abrazos y con ofrendas de adoración. Después de su llegada, volvió a llover. Seguidamente, Ṛṣyaśṛṅga celebró un sacrificio en beneficio de Mahārāja Daśaratha, que no tenía descendencia. Como resultado, Mahārāja Daśaratha tuvo hijos. De Romapāda, por la misericordia de Ṛṣyaśṛṅga, nació Caturaṅga, y de Caturaṅga, Pṛthulākṣa.