Skip to main content

Text 6

Text 6

Devanagari

Devanagari

चक्रु: स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते ।
खलपानोऽङ्गतो जज्ञे तस्माद् दिविरथस्तत: ॥ ६ ॥

Text

Texto

cakruḥ sva-nāmnā viṣayān
ṣaḍ imān prācyakāṁś ca te
khalapāno ’ṅgato jajñe
tasmād divirathas tataḥ
cakruḥ sva-nāmnā viṣayān
ṣaḍ imān prācyakāṁś ca te
khalapāno ’ṅgato jajñe
tasmād divirathas tataḥ

Synonyms

Palabra por palabra

cakruḥ — they created; sva-nāmnā — by their own names; viṣayān — different states; ṣaṭ — six; imān — all these; prācyakān ca — on the eastern side (of India); te — those (six kings); khalapānaḥ — Khalapāna; aṅgataḥ — from King Aṅga; jajñe — took birth; tasmāt — from him (Khalapāna); divirathaḥ — Diviratha; tataḥ — thereafter.

cakruḥ — ellos crearon; sva-nāmnā — con sus propios nombres; viṣayān — diferentes estados; ṣaṭ — seis; imān — todos ellos; prācyakān ca — en la parte oriental (de la India); te — esos (seis reyes); khalapānaḥ — Khalapāna; aṅgataḥ — del rey Aṅga; jajñe — nació; tasmāt — de él (de Khalapāna); divirathaḥ — Diviratha; tataḥ — a continuación.

Translation

Traducción

These six sons, headed by Aṅga, later became kings of six states in the eastern side of India. These states were known according to the names of their respective kings. From Aṅga came a son named Khalapāna, and from Khalapāna came Diviratha.

Esos seis hijos, encabezados por Aṅga, fueron más tarde reyes de los seis estados de la parte oriental de la India, a los que dieron sus respectivos nombres. De Aṅga nació Khalapāna, y de Khalapāna nació Diviratha.