Skip to main content

Text 33

Text 33

Devanagari

Devanagari

तेषां तु षट्‍प्रधानानां पृथुश्रवस आत्मज: ।
धर्मो नामोशना तस्य हयमेधशतस्य याट् ॥ ३३ ॥

Text

Texto

teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ
teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ

Synonyms

Palabra por palabra

teṣām — out of so many sons; tu — but; ṣaṭ pradhānānām — of whom there were six foremost sons; pṛthuśravasaḥ — of Pṛthuśravā; ātmajaḥ — the son; dharmaḥ — Dharma; nāma — by the name; uśanā — Uśanā; tasya — his; hayamedha-śatasya — of one hundred aśvamedha sacrifices; yāṭ — he was the performer.

teṣām — de entre tantos hijos; tu — pero; ṣaṭ pradhānānām — seis de cuyos hijos destacaron especialmente; pṛthuśravasaḥ — de Pṛthuśravā; ātmajaḥ — el hijo; dharmaḥ — Dharma; nāma — de nombre; uśanā — Uśanā; tasya — suyo; hayamedha-śatasya — de cien sacrificios aśvamedha; yāṭ — fue quien celebró.

Translation

Traducción

Among these many sons, six were the foremost, such as Pṛthuśravā and Pṛthukīrti. The son of Pṛthuśravā was known as Dharma, and his son was known as Uśanā. Uśanā was the performer of one hundred horse sacrifices.

De entre todos esos hijos destacaban seis. Mencionaremos a Pṛthuśravā y Pṛthukīrti. El hijo de Pṛthuśravā se llamó Dharma, y su hijo fue Uśanā. Uśanā celebró cien sacrificios de caballo.