Skip to main content

Text 29

Text 29

Devanagari

Devanagari

तेषां ज्येष्ठो वीतिहोत्रो वृष्णि: पुत्रो मधो: स्मृत: ।
तस्य पुत्रशतं त्वासीद् वृष्णिज्येष्ठं यत: कुलम् ॥ २९ ॥

Text

Texto

teṣāṁ jyeṣṭho vītihotro
vṛṣṇiḥ putro madhoḥ smṛtaḥ
tasya putra-śataṁ tv āsīd
vṛṣṇi-jyeṣṭhaṁ yataḥ kulam
teṣāṁ jyeṣṭho vītihotro
vṛṣṇiḥ putro madhoḥ smṛtaḥ
tasya putra-śataṁ tv āsīd
vṛṣṇi-jyeṣṭhaṁ yataḥ kulam

Synonyms

Palabra por palabra

teṣām — of all of them; jyeṣṭhaḥ — the eldest son; vītihotraḥ — a son named Vītihotra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — the son; madhoḥ — of Madhu; smṛtaḥ — was well known; tasya — of him (Vṛṣṇi); putra-śatam — one hundred sons; tu — indeed; āsīt — there were; vṛṣṇi — Vṛṣṇi; jyeṣṭham — the eldest; yataḥ — from him; kulam — the dynasty.

teṣām — de todos ellos; jyeṣṭhaḥ — el hijo mayor; vītihotraḥ — un hijo llamado Vītihotra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — el hijo; madhoḥ — de Madhu; smṛtaḥ — fue bien conocido; tasya — de él (de Vṛsṇi); putra-śatam — cien hijos; tu — en verdad; āsīt — hubo; vṛṣṇi — Vṛṣṇi; jyeṣṭham — el mayor; yataḥ — de él; kulam — la dinastía.

Translation

Traducción

Of the sons of Tālajaṅgha, Vītihotra was the eldest. The son of Vītihotra named Madhu had a celebrated son named Vṛṣṇi. Madhu had one hundred sons, of whom Vṛṣṇi was the eldest. The dynasties known as Yādava, Mādhava and Vṛṣṇi had their origin from Yadu, Madhu and Vṛṣṇi.

El mayor de los hijos de Tālajaṅgha fue Vītihotra. Madhu, el hijo de Vītihotra, tuvo un hijo que fue famoso con el nombre de Vṛṣṇi. Vṛṣṇi fue el primogénito de los cien hijos de Madhu. Las dinastías Yādava, Mādhava y Vṛṣṇi tuvieron sus orígenes en Yadu, Madhu y Vṛṣṇi.