Skip to main content

Text 28

Text 28

Devanagari

Devanagari

जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्वभूत् ।
क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥ २८ ॥

Text

Texto

jayadhvajāt tālajaṅghas
tasya putra-śataṁ tv abhūt
kṣatraṁ yat tālajaṅghākhyam
aurva-tejopasaṁhṛtam
jayadhvajāt tālajaṅghas
tasya putra-śataṁ tv abhūt
kṣatraṁ yat tālajaṅghākhyam
aurva-tejopasaṁhṛtam

Synonyms

Palabra por palabra

jayadhvajāt — of Jayadhvaja; tālajaṅghaḥ — a son named Tālajaṅgha; tasya — of him (Tālajaṅgha); putra-śatam — one hundred sons; tu — indeed; abhūt — were born; kṣatram — a dynasty of kṣatriyas; yat — which; tālajaṅgha-ākhyam — were known as the Tālajaṅghas; aurva-tejaḥ — being very powerful; upasaṁhṛtam — were killed by Mahārāja Sagara.

jayadhvajāt — de Jayadhvaja; tālajaṅghaḥ — un hijo llamado Tālajaṅgha; tasya — de él (de Tālajaṅgha); putra-śatam — cien hijos; tu — en verdad; abhūt — nacieron; kṣatram — una dinastía de kṣatriyas; yat — que; tālajaṅgha-ākhyam — conocidos con el nombre de Tālajaṅghas; aurva-tejaḥ — que eran muy poderosos; upasaṁhṛtam — fueron matados por Mahārāja Sagara.

Translation

Traducción

Jayadhvaja had a son named Tālajaṅgha, who had one hundred sons. All the kṣatriyas in that dynasty, known as Tālajaṅgha, were annihilated by the great power received by Mahārāja Sagara from Aurva Ṛṣi.

Jayadhvaja tuvo un hijo que se llamó Tālajaṅgha, que tuvo cien hijos. Todos los kṣatriyas de esa dinastía Tālajaṅgha fueron destruidos por Mahārāja Sagara mediante el poder que recibió de Aurva Ṛṣi.