Skip to main content

Text 28

Sloka 28

Devanagari

Dévanágarí

जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्वभूत् ।
क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥ २८ ॥

Text

Verš

jayadhvajāt tālajaṅghas
tasya putra-śataṁ tv abhūt
kṣatraṁ yat tālajaṅghākhyam
aurva-tejopasaṁhṛtam
jayadhvajāt tālajaṅghas
tasya putra-śataṁ tv abhūt
kṣatraṁ yat tālajaṅghākhyam
aurva-tejopasaṁhṛtam

Synonyms

Synonyma

jayadhvajāt — of Jayadhvaja; tālajaṅghaḥ — a son named Tālajaṅgha; tasya — of him (Tālajaṅgha); putra-śatam — one hundred sons; tu — indeed; abhūt — were born; kṣatram — a dynasty of kṣatriyas; yat — which; tālajaṅgha-ākhyam — were known as the Tālajaṅghas; aurva-tejaḥ — being very powerful; upasaṁhṛtam — were killed by Mahārāja Sagara.

jayadhvajāt — Jayadhvaji; tālajaṅghaḥ — syn jménem Tālajaṅgha; tasya — jeho (Tālajaṅghy); putra-śatam — sto synů; tu — jistě; abhūt — narodilo se; kṣatram — dynastie kṣatriyů; yat — kteří; tālajaṅgha-ākhyam — byli známi jako Tālajaṅghové; aurva-tejaḥ — který byl nesmírně mocný; upasaṁhṛtam — byli zahubeni Mahārājem Sagarou.

Translation

Překlad

Jayadhvaja had a son named Tālajaṅgha, who had one hundred sons. All the kṣatriyas in that dynasty, known as Tālajaṅgha, were annihilated by the great power received by Mahārāja Sagara from Aurva Ṛṣi.

Jayadhvaja měl syna Tālajaṅghu, který měl celkem sto synů. Všechny kṣatriyi v této dynastii zvané Tālajaṅgha zahubila nesmírná síla, kterou Mahārāja Sagara získal od Aurvy Ṛṣiho.