Skip to main content

Text 27

Text 27

Devanagari

Devanagari

तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।
जयध्वज: शूरसेनो वृषभो मधुरूर्जित: ॥ २७ ॥

Text

Texto

tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ
tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ

Synonyms

Palabra por palabra

tasya — of him (Kārtavīryārjuna); putra-sahasreṣu — among the one thousand sons; pañca — five; eva — only; urvaritāḥ — remained alive; mṛdhe — in a fight (with Paraśurāma); jayadhvajaḥ — Jayadhvaja; śūrasenaḥ — Śūrasena; vṛṣabhaḥ — Vṛṣabha; madhuḥ — Madhu; ūrjitaḥ — and Ūrjita.

tasya — de él (de Kārtavīryārjuna); putra-sahasreṣu — de entre los mil hijos; pañca — cinco; eva — solamente; urvaritāḥ — quedaron vivos; mṛdhe — en un combate (con Paraśurāma); jayadhvajaḥ — Jayadhvaja; śūrasenaḥ — Śūrasena; vṛṣabhaḥ — Vṛṣabha; madhuḥ — Madhu; ūrjitaḥ — y Ūrjita.

Translation

Traducción

Of the one thousand sons of Kārtavīryārjuna, only five remained alive after the fight with Paraśurāma. Their names were Jayadhvaja, Śūrasena, Vṛṣabha, Madhu and Ūrjita.

De los mil hijos de Kārtavīryārjuna, solo cinco quedaron vivos después del combate con Paraśurāma. Sus nombres fueron Jayadhvaja, Śūrasena, Vṛṣabha, Madhu y Ūrjita.