Skip to main content

Text 24

Text 24

Devanagari

Devanagari

अर्जुन: कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुण: ॥ २४ ॥

Text

Texto

arjunaḥ kṛtavīryasya
sapta-dvīpeśvaro ’bhavat
dattātreyād dharer aṁśāt
prāpta-yoga-mahāguṇaḥ
arjunaḥ kṛtavīryasya
sapta-dvīpeśvaro ’bhavat
dattātreyād dharer aṁśāt
prāpta-yoga-mahāguṇaḥ

Synonyms

Palabra por palabra

arjunaḥ — Arjuna; kṛtavīryasya — of Kṛtavīrya; sapta-dvīpa — of the seven islands (the whole world); īśvaraḥ abhavat — became the emperor; dattātreyāt — from Dattātreya; hareḥ aṁśāt — from he who was the incarnation of the Supreme Personality of Godhead; prāpta — obtained; yoga-mahāguṇaḥ — the quality of mystic power.

arjunaḥ — Arjuna; kṛtavīryasya — de Kṛtavīrya; sapta-dvīpa — de las siete islas (el mundo entero); īśvaraḥ abhavat — fue el emperador; dattātreyāt — de Dattātreya; hareḥ aṁśāt — de aquel que era la encarnación de la Suprema Personalidad de Dios; prāpta — obtuvo; yoga-mahāguṇaḥ — la cualidad del poder místico.

Translation

Traducción

The son of Kṛtavīrya was Arjuna. He [Kārtavīryārjuna] became the emperor of the entire world, consisting of seven islands, and received mystic power from Dattātreya, the incarnation of the Supreme Personality of Godhead. Thus he obtained the mystic perfections known as aṣṭa-siddhi.

El hijo de Kṛtavīrya fue Arjuna. Él [Kārtavīryārjuna] fue emperador de las siete islas que forman el mundo entero, y recibió poder místico de Dattātreya, la encarnación de la Suprema Personalidad de Dios. De ese modo obtuvo las perfecciones místicas denominadas aṣṭa-siddhi.