Skip to main content

Text 23

Sloka 23

Devanagari

Dévanágarí

दुर्मदो भद्रसेनस्य धनक: कृतवीर्यसू: ।
कृताग्नि: कृतवर्मा च कृतौजा धनकात्मजा: ॥ २३ ॥

Text

Verš

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ
durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ

Synonyms

Synonyma

durmadaḥ — Durmada; bhadrasenasya — of Bhadrasena; dhanakaḥ — Dhanaka; kṛtavīrya-sūḥ — giving birth to Kṛtavīrya; kṛtāgniḥ — by the name Kṛtāgni; kṛtavarmā — Kṛtavarmā; ca — also; kṛtaujāḥ — Kṛtaujā; dhanaka-ātmajāḥ — sons of Dhanaka.

durmadaḥ — Durmada; bhadrasenasya — Bhadrasenovi; dhanakaḥ — Dhanaka; kṛtavīrya-sūḥ — zplodil Kṛtavīryu; kṛtāgniḥ — zvaného Kṛtāgni; kṛtavarmā — Kṛtavarmā; ca — také; kṛtaujāḥ — Kṛtaujā; dhanaka-ātmajāḥ — synové Dhanaky.

Translation

Překlad

The sons of Bhadrasena were known as Durmada and Dhanaka. Dhanaka was the father of Kṛtavīrya and also of Kṛtāgni, Kṛtavarmā and Kṛtaujā.

Synové Bhadraseny byli známí jako Durmada a Dhanaka. Dhanaka byl otcem Kṛtavīryi a také Kṛtāgniho, Kṛtavarmy a Kṛtauji.