Skip to main content

Text 17

Text 17

Devanagari

Devanagari

त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधी: ।
मरुतस्तत्सुतोऽपुत्र: पुत्रं पौरवमन्वभूत् ॥ १७ ॥

Text

Texto

tribhānus tat-suto ’syāpi
karandhama udāra-dhīḥ
marutas tat-suto ’putraḥ
putraṁ pauravam anvabhūt
tribhānus tat-suto ’syāpi
karandhama udāra-dhīḥ
marutas tat-suto ’putraḥ
putraṁ pauravam anvabhūt

Synonyms

Palabra por palabra

tribhānuḥ — Tribhānu; tat-sutaḥ — the son of Bhānumān; asya — of him (Tribhānu); api — also; karandhamaḥ — Karandhama; udāra-dhīḥ — who was very magnanimous; marutaḥ — Maruta; tat-sutaḥ — the son of Karandhama; aputraḥ — being without issue; putram — as his son; pauravam — a son of the Pūru dynasty, Mahārāja Duṣmanta; anvabhūt — adopted.

tribhānuḥ — Tribhānu; tat-sutaḥ — el hijo de Bhānumān; asya — de él (de Tribhānu); api — también; karandhamaḥ — Karandhama; udāra-dhīḥ — que era muy magnánimo; marutaḥ — Maruta; tat-sutaḥ — el hijo de Karandhama; aputraḥ — que no tenía descendencia; putram — como hijo suyo; pauravam — a un hijo de la dinastía Pūru, Mahārāja Duṣmanta; anvabhūt — adoptó.

Translation

Traducción

The son of Bhānumān was Tribhānu, and his son was the magnanimous Karandhama. Karandhama’s son was Maruta, who had no sons and who therefore adopted a son of the Pūru dynasty [Mahārāja Duṣmanta] as his own.

El hijo de Bhānumān fue Tribhānu, y su hijo fue el magnánimo Karandhama. El hijo de Karandhama fue Maruta, que no tenía hijos y adoptó a un descendiente de la dinastía Pūru [Mahārāja Duṣmanta] como suyo propio.