Skip to main content

Text 14

Text 14

Devanagari

Devanagari

वृषसेन: सुतस्तस्य कर्णस्य जगतीपते ।
द्रुह्योश्च तनयो बभ्रु: सेतुस्तस्यात्मजस्तत: ॥ १४ ॥

Text

Texto

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ
vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ

Synonyms

Palabra por palabra

vṛṣasenaḥ — Vṛṣasena; sutaḥ — a son; tasya karṇasya — of that same Karṇa; jagatī pate — O Mahārāja Parīkṣit; druhyoḥ ca — of Druhyu, the third son of Yayāti; tanayaḥ — a son; babhruḥ — Babhru; setuḥ — Setu; tasya — of him (Babhru); ātmajaḥ tataḥ — a son thereafter.

vṛṣasenaḥ — Vṛṣasena; sutaḥ — un hijo; tasya karṇasya — de aquel mismo Karṇa; jagatī pate — ¡oh, Mahārāja Parīkṣit!; druyoḥ ca — de Druhyu, el tercer hijo de Yayāti; tanayaḥ — un hijo; babhruḥ — de Babhru; setuḥ — Setu; tasya — de él (de Babhru); ātmajaḥ tataḥ — un hijo a continuación.

Translation

Traducción

O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.

¡Oh, rey!, el único hijo de Karṇa fue Vṛṣasena. Druhyu, el tercer hijo de Yayāti, tuvo un hijo llamado Babhru; el hijo de Babhru se llamó Setu.