Skip to main content

Text 14

Sloka 14

Devanagari

Dévanágarí

वृषसेन: सुतस्तस्य कर्णस्य जगतीपते ।
द्रुह्योश्च तनयो बभ्रु: सेतुस्तस्यात्मजस्तत: ॥ १४ ॥

Text

Verš

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ
vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ

Synonyms

Synonyma

vṛṣasenaḥ — Vṛṣasena; sutaḥ — a son; tasya karṇasya — of that same Karṇa; jagatī pate — O Mahārāja Parīkṣit; druhyoḥ ca — of Druhyu, the third son of Yayāti; tanayaḥ — a son; babhruḥ — Babhru; setuḥ — Setu; tasya — of him (Babhru); ātmajaḥ tataḥ — a son thereafter.

vṛṣasenaḥ — Vṛṣasena; sutaḥ — syn; tasya karṇasya — téhož Karṇy; jagatī pate — ó Mahārāji Parīkṣite; druhyoḥ ca — Druhyua, třetího syna Yayātiho; tanayaḥ — syn; babhruḥ — Babhru; setuḥ — Setu; tasya — jeho (Babhrua); ātmajaḥ tataḥ — následný syn.

Translation

Překlad

O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.

Jediným synem Karṇy byl Vṛṣasena, ó králi. Druhyu, třetí syn Yayātiho, měl syna jménem Babhru a jeho syn se jmenoval Setu.