Skip to main content

Text 12

Text 12

Devanagari

Devanagari

विजयस्तस्य सम्भूत्यां ततो धृतिरजायत ।
ततो धृतव्रतस्तस्य सत्कर्माधिरथस्तत: ॥ १२ ॥

Text

Texto

vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ
vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ

Synonyms

Palabra por palabra

vijayaḥ — Vijaya; tasya — of him (Jayadratha); sambhūtyām — in the womb of the wife; tataḥ — thereafter (from Vijaya); dhṛtiḥ — Dhṛti; ajāyata — took birth; tataḥ — from him (Dhṛti); dhṛtavrataḥ — a son named Dhṛtavrata; tasya — of him (Dhṛtavrata); satkarmā — Satkarmā; adhirathaḥ — Adhiratha; tataḥ — from him (Satkarmā).

vijayaḥ — Vijaya; tasya — de él (de Jayadratha); sambhūtyām — en el vientre de la esposa; tataḥ — a continuación (de Vijaya); dhṛtiḥ — Dhṛti; ajāyata — nació; tataḥ — de él (de Dhṛti); dhṛtavrataḥ — un hijo llamado Dhṛtavrata; tasya — de él (de Dhṛtavrata); satkarmā — Satkarmā; adhirathaḥ — Adhiratha; tataḥ — de él (de Satkarmā).

Translation

Traducción

The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha.

Jayadratha engendró a Vijaya en el vientre de su esposa Sambhūti, y de Vijaya nació Dhṛti. De Dhṛti nació Dhṛtavrata; de Dhṛtavrata, Satkarmā; y de Satkarmā, Adhiratha.