Skip to main content

Text 9

Text 9

Devanagari

Devanagari

ततश्च सहदेवोऽभूत् सोमापिर्यच्छ्रुतश्रवा: ।
परीक्षिरनपत्योऽभूत् सुरथो नाम जाह्नव: ॥ ९ ॥

Text

Texto

tataś ca sahadevo ’bhūt
somāpir yac chrutaśravāḥ
parīkṣir anapatyo ’bhūt
suratho nāma jāhnavaḥ
tataś ca sahadevo ’bhūt
somāpir yac chrutaśravāḥ
parīkṣir anapatyo ’bhūt
suratho nāma jāhnavaḥ

Synonyms

Palabra por palabra

tataḥ ca — and from him (Jarāsandha); sahadevaḥ — Sahadeva; abhūt — was born; somāpiḥ — Somāpi; yat — of him (Somāpi); śrutaśravāḥ — a son named Śrutaśravā; parīkṣiḥ — the son of Kuru named Parīkṣi; anapatyaḥ — without any son; abhūt — became; surathaḥ — Suratha; nāma — named; jāhnavaḥ — was the son of Jahnu.

tataḥ ca — y de él (de Jarāsandha); sahadevaḥ — Sahadeva; abhūt — nació; somāpiḥ — Somāpi; yat — de él (de Somāpi); śrutaśravāḥ — un hijo llamado Śrutaśravā; parīkṣiḥ — el hijo de Kuru llamado Parīkṣi; anapatyaḥ — sin hijos; abhūt — fue; surathaḥ — Suratha; nāma — llamado; jāhnavaḥ — fue el hijo de Jahnu.

Translation

Traducción

From Jarāsandha came a son named Sahadeva; from Sahadeva, Somāpi; and from Somāpi, Śrutaśravā. The son of Kuru called Parīkṣi had no sons, but the son of Kuru called Jahnu had a son named Suratha.

De Jarāsandha nació un hijo llamado Sahadeva; de Sahadeva, Somāpi; y de Somāpi, Śrutaśravā. Parīkṣi, el hijo de Kuru, no tuvo hijos, pero Jahnu, otro hijo de Kuru, fue padre de Suratha.