Skip to main content

ŚB 9.22.9

Devanagari

ततश्च सहदेवोऽभूत् सोमापिर्यच्छ्रुतश्रवा: ।
परीक्षिरनपत्योऽभूत् सुरथो नाम जाह्नव: ॥ ९ ॥

Text

tataś ca sahadevo ’bhūt
somāpir yac chrutaśravāḥ
parīkṣir anapatyo ’bhūt
suratho nāma jāhnavaḥ

Synonyms

tataḥ ca — and from him (Jarāsandha); sahadevaḥ — Sahadeva; abhūt — was born; somāpiḥ — Somāpi; yat — of him (Somāpi); śrutaśravāḥ — a son named Śrutaśravā; parīkṣiḥ — the son of Kuru named Parīkṣi; anapatyaḥ — without any son; abhūt — became; surathaḥ — Suratha; nāma — named; jāhnavaḥ — was the son of Jahnu.

Translation

From Jarāsandha came a son named Sahadeva; from Sahadeva, Somāpi; and from Somāpi, Śrutaśravā. The son of Kuru called Parīkṣi had no sons, but the son of Kuru called Jahnu had a son named Suratha.