Skip to main content

Text 7

Text 7

Devanagari

Devanagari

बृहद्रथात् कुशाग्रोऽभूद‍ृषभस्तस्य तत्सुत: ।
जज्ञे सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहु: ॥ ७ ॥

Text

Texto

bṛhadrathāt kuśāgro ’bhūd
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito ’patyaṁ
puṣpavāṁs tat-suto jahuḥ
bṛhadrathāt kuśāgro ’bhūd
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito ’patyaṁ
puṣpavāṁs tat-suto jahuḥ

Synonyms

Palabra por palabra

bṛhadrathāt — from Bṛhadratha; kuśāgraḥ — Kuśāgra; abhūt — a son was born; ṛṣabhaḥ — Ṛṣabha; tasya — of him (Kuśāgra); tat-sutaḥ — his (Ṛṣabha’s) son; jajñe — was born; satyahitaḥ — Satyahita; apatyam — offspring; puṣpavān — Puṣpavān; tat-sutaḥ — his (Puṣpavān’s) son; jahuḥ — Jahu.

bṛhadrathāt — de Bṛhadratha; kuśāgraḥ — Kuśāgra; abhūt — un hijo nació; ṛṣabhaḥ — Ṛṣabha; tasya — de él (de Kuśāgra); tat-sutaḥ — su hijo (de Ṛṣabha); jajñe — nació; satyahitaḥ — Satyahita; apatyam — descendencia; puṣpavān — Puṣpavān; tat-sutaḥ — su hijo (de Puṣpavān); jahuḥ — Jahu.

Translation

Traducción

From Bṛhadratha, Kuśāgra was born; from Kuśāgra, Ṛṣabha; and from Ṛṣabha, Satyahita. The son of Satyahita was Puṣpavān, and the son of Puṣpavān was Jahu.

De Bṛhadratha nació Kuśāgra; de Kuśāgra, Ṛṣabha; y de Ṛṣabha, Satyahita. El hijo de Satyahita fue Puṣpavān, y el hijo de Puṣpavān fue Jahu.