Skip to main content

Texts 46-48

Texts 46-48

Devanagari

Devanagari

भविता सहदेवस्य मार्जारिर्यच्छ्रुतश्रवा: ।
ततो युतायुस्तस्यापि निरमित्रोऽथ तत्सुत: ॥ ४६ ॥
सुनक्षत्र: सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् ।
तत: सुतञ्जयाद् विप्र: शुचिस्तस्य भविष्यति ॥ ४७ ॥
क्षेमोऽथ सुव्रतस्तस्माद् धर्मसूत्र: समस्तत: ।
द्युमत्सेनोऽथ सुमति: सुबलो जनिता तत: ॥ ४८ ॥

Text

Texto

bhavitā sahadevasya
mārjārir yac chrutaśravāḥ
tato yutāyus tasyāpi
niramitro ’tha tat-sutaḥ
bhavitā sahadevasya
mārjārir yac chrutaśravāḥ
tato yutāyus tasyāpi
niramitro ’tha tat-sutaḥ
sunakṣatraḥ sunakṣatrād
bṛhatseno ’tha karmajit
tataḥ sutañjayād vipraḥ
śucis tasya bhaviṣyati
sunakṣatraḥ sunakṣatrād
bṛhatseno ’tha karmajit
tataḥ sutañjayād vipraḥ
śucis tasya bhaviṣyati
kṣemo ’tha suvratas tasmād
dharmasūtraḥ samas tataḥ
dyumatseno ’tha sumatiḥ
subalo janitā tataḥ
kṣemo ’tha suvratas tasmād
dharmasūtraḥ samas tataḥ
dyumatseno ’tha sumatiḥ
subalo janitā tataḥ

Synonyms

Palabra por palabra

bhavitā — will take birth; sahadevasya — the son of Sahadeva; mārjāriḥ — Mārjāri; yat — his son; śrutaśravāḥ — Śrutaśravā; tataḥ — from him; yutāyuḥ — Yutāyu; tasya — his son; api — also; niramitraḥ — Niramitra; atha — thereafter; tat-sutaḥ — his son; sunakṣatraḥ — Sunakṣatra; sunakṣatrāt — from Sunakṣatra; bṛhatsenaḥ — Bṛhatsena; atha — from him; karmajit — Karmajit; tataḥ — from him; sutañjayāt — from Sutañjaya; vipraḥ — Vipra; śuciḥ — a son named Śuci; tasya — from him; bhaviṣyati — will take birth; kṣemaḥ — a son named Kṣema; atha — thereafter; suvrataḥ — a son named Suvrata; tasmāt — from him; dharmasūtraḥ — Dharmasūtra; samaḥ — Sama; tataḥ — from him; dyumatsenaḥ — Dyumatsena; atha — thereafter; sumatiḥ — Sumati; subalaḥ — Subala; janitā — will take birth; tataḥ — thereafter.

bhavitā — nacerá; sahadevasya — el hijo de Sahadeva; mārjāriḥ — Mārjāri; yat — su hijo; śrutaśravāḥ — Śrutaśravā; tataḥ — de él; yutāyuḥ — Yutāyu; tasya — su hijo; api — también; niramitraḥ — Niramitra; atha — a continuación; tat-sutaḥ — su hijo; sunakṣatraḥ — Sunakṣatra; sunakṣatrāt — de Sunakṣatra; bṛhatsenaḥ — Bṛhatsena; atha — de él; karmajit — Karmajit; tataḥ — de él; sutañjayāt — de Sutañjaya; vipraḥ — Vipra; śuciḥ — un hijo llamado Śuci; tasya — de él; bhaviṣyati — nacerá; kṣemaḥ — un hijo llamado Kṣema; atha — a continuación; suvrataḥ — un hijo llamado Suvrata; tasmāt — de él; dharmasūtraḥ — Dharmasūtra; samaḥ — Sama; tataḥ — de él; dyumatsenaḥ — Dyumatsena; atha — a continuación; sumatiḥ — Sumati; subalaḥ — Subala; janitā — nacerá; tataḥ — a continuación.

Translation

Traducción

Sahadeva, the son of Jarāsandha, will have a son named Mārjāri. From Mārjāri will come Śrutaśravā; from Śrutaśravā, Yutāyu; and from Yutāyu, Niramitra. The son of Niramitra will be Sunakṣatra, from Sunakṣatra will come Bṛhatsena, and from Bṛhatsena, Karmajit. The son of Karmajit will be Sutañjaya, the son of Sutañjaya will be Vipra, and his son will be Śuci. The son of Śuci will be Kṣema, the son of Kṣema will be Suvrata, and the son of Suvrata will be Dharmasūtra. From Dharmasūtra will come Sama; from Sama, Dyumatsena; from Dyumatsena, Sumati; and from Sumati, Subala.

Sahadeva, el hijo de Jarāsandha, tendrá un hijo llamado Mārjāri. De Mārjāri nacerá Śrutaśravā; de Śrutaśravā, Yutāyu; y de Yutāyu, Niramitra. El hijo de Niramitra será Sunakṣatra, de Sunakṣatra nacerá Bṛhatsena, y de Bṛhatsena, Karmajit. El hijo de Karmajit será Sutañjaya, el hijo de Sutañjaya será Vipra, y el hijo de este será Śuci. El hijo de Śuci será Kṣema, el hijo de Kṣema será Suvrata, y el hijo de Suvrata será Dharmasūtra. De Dharmasūtra nacerá Sama; de Sama, Dyumatsena; de Dyumatsena, Sumati; y de Sumati, Subala.