Skip to main content

Text 42

Text 42

Devanagari

Devanagari

परिप्लव: सुतस्तस्मान्मेधावी सुनयात्मज: ।
नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति ॥ ४२ ॥

Text

Texto

pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati
pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati

Synonyms

Palabra por palabra

pariplavaḥ — Pariplava; sutaḥ — the son; tasmāt — from him (Pariplava); medhāvī — Medhāvī; sunaya-ātmajaḥ — the son of Sunaya; nṛpañjayaḥ — Nṛpañjaya; tataḥ — from him; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — from him; janiṣyati — will take birth.

pariplavaḥ — Pariplava; sutaḥ — el hijo; tasmāt — de él (de Pariplava); medhāvī — Medhāvī; sunaya-ātmajaḥ — el hijo de Sunaya; nṛpañjayaḥ — Nṛpañjaya; tataḥ — de él; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — de él; janiṣyati — nacerá.

Translation

Traducción

The son of Sukhīnala will be Pariplava, and his son will be Sunaya. From Sunaya will come a son named Medhāvī; from Medhāvī, Nṛpañjaya; from Nṛpañjaya, Dūrva; and from Dūrva, Timi.

El hijo de Sukhīnala será Pariplava, y el hijo de este será Sunaya. De Sunaya nacerá Medhāvī; de Medhāvī, Nṛpañjaya; de Nṛpañjaya, Dūrva; y de Dūrva, Timi.