Skip to main content

Text 42

Sloka 42

Devanagari

Dévanágarí

परिप्लव: सुतस्तस्मान्मेधावी सुनयात्मज: ।
नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति ॥ ४२ ॥

Text

Verš

pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati
pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati

Synonyms

Synonyma

pariplavaḥ — Pariplava; sutaḥ — the son; tasmāt — from him (Pariplava); medhāvī — Medhāvī; sunaya-ātmajaḥ — the son of Sunaya; nṛpañjayaḥ — Nṛpañjaya; tataḥ — from him; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — from him; janiṣyati — will take birth.

pariplavaḥ — Pariplava; sutaḥ — syn; tasmāt — od jeho (Pariplavy); medhāvī — Medhāvī; sunaya-ātmajaḥ — Sunayův syn; nṛpañjayaḥ — Nṛpañjaya; tataḥ — jemu; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — jemu; janiṣyati — narodí se.

Translation

Překlad

The son of Sukhīnala will be Pariplava, and his son will be Sunaya. From Sunaya will come a son named Medhāvī; from Medhāvī, Nṛpañjaya; from Nṛpañjaya, Dūrva; and from Dūrva, Timi.

Synem Sukhīnaly bude Pariplava a jeho synem zase Sunaya. Sunayovi se narodí syn jménem Medhāvī, Medhāvīmu Nṛpañjaya, Nṛpañjayovi Dūrva a Dūrvovi Timi.