Skip to main content

Text 41

Text 41

Devanagari

Devanagari

तस्माच्च वृष्टिमांस्तस्य सुषेणोऽथ महीपति: ।
सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनल: ॥ ४१ ॥

Text

Texto

tasmāc ca vṛṣṭimāṁs tasya
suṣeṇo ’tha mahīpatiḥ
sunīthas tasya bhavitā
nṛcakṣur yat sukhīnalaḥ
tasmāc ca vṛṣṭimāṁs tasya
suṣeṇo ’tha mahīpatiḥ
sunīthas tasya bhavitā
nṛcakṣur yat sukhīnalaḥ

Synonyms

Palabra por palabra

tasmāt — from him (Śuciratha); ca — also; vṛṣṭimān — the son known as Vṛṣṭimān; tasya — his (son); suṣeṇaḥ — Suṣeṇa; atha — thereafter; mahī-patiḥ — the emperor of the whole world; sunīthaḥ — Sunītha; tasya — his; bhavitā — will be; nṛcakṣuḥ — his son, Nṛcakṣu; yat — from him; sukhīnalaḥ — Sukhīnala.

tasmāt — de él (de Śuciratha); ca — también; vṛṣṭimān — el hijo llamado Vṛṣṭimān; tasya — su (hijo); suṣeṇaḥ — Suṣeṇa; atha — a continuación; mahī-patiḥ — el emperador del mundo entero; sunīthaḥ — Sunītha; tasya — suyo; bhavitā — será; nṛcakṣuḥ — su hijo, Nṛcakṣu; yat — de él; sukhīnalaḥ — Sukhīnala.

Translation

Traducción

From Śuciratha will come the son named Vṛṣṭimān, and his son, Suṣeṇa, will be the emperor of the entire world. The son of Suṣeṇa will be Sunītha, his son will be Nṛcakṣu, and from Nṛcakṣu will come a son named Sukhīnala.

De Śuciratha nacerá Vṛṣṭimān, cuyo hijo, Suṣeṇa, será emperador del mundo entero. El hijo de Suṣeṇa será Sunītha, y el hijo de este será Nṛcakṣu. El hijo de Nṛcakṣu será Sukhīnala.