Skip to main content

Text 41

Sloka 41

Devanagari

Dévanágarí

तस्माच्च वृष्टिमांस्तस्य सुषेणोऽथ महीपति: ।
सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनल: ॥ ४१ ॥

Text

Verš

tasmāc ca vṛṣṭimāṁs tasya
suṣeṇo ’tha mahīpatiḥ
sunīthas tasya bhavitā
nṛcakṣur yat sukhīnalaḥ
tasmāc ca vṛṣṭimāṁs tasya
suṣeṇo ’tha mahīpatiḥ
sunīthas tasya bhavitā
nṛcakṣur yat sukhīnalaḥ

Synonyms

Synonyma

tasmāt — from him (Śuciratha); ca — also; vṛṣṭimān — the son known as Vṛṣṭimān; tasya — his (son); suṣeṇaḥ — Suṣeṇa; atha — thereafter; mahī-patiḥ — the emperor of the whole world; sunīthaḥ — Sunītha; tasya — his; bhavitā — will be; nṛcakṣuḥ — his son, Nṛcakṣu; yat — from him; sukhīnalaḥ — Sukhīnala.

tasmāt — jemu (Śucirathovi); ca — také; vṛṣṭimān — syn jménem Vṛṣṭimān; tasya — jeho (syn); suṣeṇaḥ — Suṣeṇa; atha — poté; mahī-patiḥ — panovník celého světa; sunīthaḥ — Sunītha; tasya — jeho; bhavitā — bude; nṛcakṣuḥ — jeho syn, Nṛcakṣu; yat — jeho; sukhīnalaḥ — Sukhīnala.

Translation

Překlad

From Śuciratha will come the son named Vṛṣṭimān, and his son, Suṣeṇa, will be the emperor of the entire world. The son of Suṣeṇa will be Sunītha, his son will be Nṛcakṣu, and from Nṛcakṣu will come a son named Sukhīnala.

Śucirathovi se narodí syn jménem Vṛṣṭimān a jeho syn, Suṣeṇa, bude vládnout celému světu. Synem Suṣeṇy se stane Sunītha, jeho synem bude Nṛcakṣu, a tomu se narodí Sukhīnala.