Skip to main content

Text 38

Sloka 38

Devanagari

Dévanágarí

तस्य पुत्र: शतानीको याज्ञवल्‍क्यात् त्रयीं पठन् ।
अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥ ३८ ॥

Text

Verš

tasya putraḥ śatānīko
yājñavalkyāt trayīṁ paṭhan
astra-jñānaṁ kriyā-jñānaṁ
śaunakāt param eṣyati
tasya putraḥ śatānīko
yājñavalkyāt trayīṁ paṭhan
astra-jñānaṁ kriyā-jñānaṁ
śaunakāt param eṣyati

Synonyms

Synonyma

tasya — of Janamejaya; putraḥ — the son; śatānīkaḥ — Śatānīka; yājñavalkyāt — from the great sage known as Yājñavalkya; trayīm — the three Vedas (Sāma, Yajur and Ṛg); paṭhan — studying thoroughly; astra-jñānam — the art of military administration; kriyā-jñānam — the art of performing ritualistic ceremonies; śaunakāt — from Śaunaka Ṛṣi; param — transcendental knowledge; eṣyati — will achieve.

tasya — Janamejayův; putraḥ — syn; śatānīkaḥ — Śatānīka; yājñavalkyāt — u velkého mudrce zvaného Yājñavalkya; trayīm — tři Védy (Sāma, Yajur a Ṛg); paṭhan — důkladně prostuduje; astra-jñānam — vojenské umění; kriyā-jñānam — umění provádění obřadů; śaunakāt — od Śaunaky Ṛṣiho; param — transcendentální poznání; eṣyati — získá.

Translation

Překlad

The son of Janamejaya known as Śatānīka will learn from Yājñavalkya the three Vedas and the art of performing ritualistic ceremonies. He will also learn the military art from Kṛpācārya and the transcendental science from the sage Śaunaka.

Janamejayův syn zvaný Śatānīka se od Yājñavalkyi naučí třem Védám a umění provádění obřadů. Rovněž se od Kṛpācāryi naučí vojenskému umění a od mudrce Śaunaky transcendentální vědě.