Skip to main content

Text 37

Sloka 37

Devanagari

Dévanágarí

कालषेयं पुरोधाय तुरं तुरगमेधषाट् ।
समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरै: ॥ ३७ ॥

Text

Verš

kālaṣeyaṁ purodhāya
turaṁ turaga-medhaṣāṭ
samantāt pṛthivīṁ sarvāṁ
jitvā yakṣyati cādhvaraiḥ
kālaṣeyaṁ purodhāya
turaṁ turaga-medhaṣāṭ
samantāt pṛthivīṁ sarvāṁ
jitvā yakṣyati cādhvaraiḥ

Synonyms

Synonyma

kālaṣeyam — the son of Kalaṣa; purodhāya — accepting as the priest; turam — Tura; turaga-medhaṣāṭ — he will be known as Turaga-medhaṣāṭ (a performer of many horse sacrifices); samantāt — including all parts; pṛthivīm — the world; sarvām — everywhere; jitvā — conquering; yakṣyati — will execute sacrifices; ca — and; adhvaraiḥ — by performing aśvamedha-yajñas.

kālaṣeyam — Kalaṣova syna; purodhāya — když přijme za kněze; turam — Turu; turaga-medhaṣāṭ — bude známý jako Turaga-medhaṣāṭ (konatel mnoha obětí koně); samantāt — se všemi jeho částmi; pṛthivīm — svět; sarvām — všude; jitvā — když dobude; yakṣyati — bude konat oběti; ca — a; adhvaraiḥ — díky provádění aśvamedha-yajñí.

Translation

Překlad

After conquering throughout the world and after accepting Tura, the son of Kalaṣa, as his priest, Janamejaya will perform aśvamedha-yajñas, for which he will be known as Turaga-medhaṣāṭ.

Poté, co Janamejaya dobude celý svět a přijme Kalaṣova syna Turu za kněze, bude konat aśvamedha-yajñi, pro něž bude známý jako Turaga- medhaṣāṭ.