Skip to main content

Text 35

Sloka 35

Devanagari

Dévanágarí

तवेमे तनयास्तात जनमेजयपूर्वका: ।
श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ॥ ३५ ॥

Text

Verš

taveme tanayās tāta
janamejaya-pūrvakāḥ
śrutaseno bhīmasena
ugrasenaś ca vīryavān
taveme tanayās tāta
janamejaya-pūrvakāḥ
śrutaseno bhīmasena
ugrasenaś ca vīryavān

Synonyms

Synonyma

tava — your; ime — all these; tanayāḥ — sons; tāta — my dear King Parīkṣit; janamejaya — Janamejaya; pūrvakāḥ — headed by; śrutasenaḥ — Śrutasena; bhīmasenaḥ — Bhīmasena; ugrasenaḥ — Ugrasena; ca — also; vīryavān — all very powerful.

tava — tvoji; ime — všichni tito; tanayāḥ — synové; tāta — můj milý králi Parīkṣite; janamejaya — Janamejaya; pūrvakāḥ — první z nich; śrutasenaḥ — Śrutasena; bhīmasenaḥ — Bhīmasena; ugrasenaḥ — Ugrasena; ca — také; vīryavān — všichni nesmírně mocní.

Translation

Překlad

My dear King, your four sons — Janamejaya, Śrutasena, Bhīmasena and Ugrasena — are very powerful. Janamejaya is the eldest.

Tvoji čtyři synové-Janamejaya, Śrutasena, Bhīmasena a Ugrasena—jsou nesmírně mocní, můj milý králi. Janamejaya je z nich nejstarší.