Skip to main content

Text 33

Text 33

Devanagari

Devanagari

तव तात: सुभद्रायामभिमन्युरजायत ।
सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ॥ ३३ ॥

Text

Texto

tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān
tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān

Synonyms

Palabra por palabra

tava — your; tātaḥ — father; subhadrāyām — in the womb of Subhadrā; abhimanyuḥ — Abhimanyu; ajāyata — was born; sarva-atiratha-jit — a great fighter who could defeat the atirathas; vīraḥ — a great hero; uttarāyām — in the womb of Uttarā; tataḥ — from Abhimanyu; bhavān — your good self.

tava — tuyo; tātaḥ — padre; subhadrāyām — en el vientre de Subhadrā; abhimanyuḥ — Abhimanyu; ajāyata — nació; sarva-atiratha-jit — un gran luchador que podía vencer a los atirathas; vīraḥ — un gran héroe; uttarāyām — en el vientre de Uttarā; tataḥ — de Abhimanyu; bhavān — Tu Gracia.

Translation

Traducción

My dear King Parīkṣit, your father, Abhimanyu, was born from the womb of Subhadrā as the son of Arjuna. He was the conqueror of all atirathas [those who could fight with one thousand charioteers]. From him, by the womb of Uttarā, the daughter of Virāḍrāja, you were born.

Mi querido rey Parīkṣit, tu padre, Abhimanyu, nació del vientre de Subhadrā como hijo de Arjuna. Él venció a todos los atirathas [aquellos que pueden luchar contra mil cuadrigas]. De él y del vientre de Uttarā, la hija de Virāḍrāja, naciste tú.