Skip to main content

Text 33

Sloka 33

Devanagari

Dévanágarí

तव तात: सुभद्रायामभिमन्युरजायत ।
सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ॥ ३३ ॥

Text

Verš

tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān
tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān

Synonyms

Synonyma

tava — your; tātaḥ — father; subhadrāyām — in the womb of Subhadrā; abhimanyuḥ — Abhimanyu; ajāyata — was born; sarva-atiratha-jit — a great fighter who could defeat the atirathas; vīraḥ — a great hero; uttarāyām — in the womb of Uttarā; tataḥ — from Abhimanyu; bhavān — your good self.

tava — tvůj; tātaḥ — otec; subhadrāyām — z lůna Subhadry; abhimanyuḥ — Abhimanyu; ajāyata — narodil se; sarva-atiratha-jit — vznešený bojovník, který porážel atirathy; vīraḥ — slavný hrdina; uttarāyām — v lůně Uttary; tataḥ — Abhimanyuovi; bhavān — ty.

Translation

Překlad

My dear King Parīkṣit, your father, Abhimanyu, was born from the womb of Subhadrā as the son of Arjuna. He was the conqueror of all atirathas [those who could fight with one thousand charioteers]. From him, by the womb of Uttarā, the daughter of Virāḍrāja, you were born.

Tvůj otec Abhimanyu, milý králi Parīkṣite, se narodil z lůna Subhadry jako Arjunův syn. Byl přemožitelem všech atirathů (kteří dokázali bojovat s tisícem válečníků na bojových vozech). Ty ses narodil jako jeho syn z lůna Uttary, dcery Virāḍrāje.