Skip to main content

Texts 30-31

Texts 30-31

Devanagari

Devanagari

सहदेवसुतो राजञ्छ्रुतकर्मा तथापरे ।
युधिष्ठिरात् तु पौरव्यां देवकोऽथ घटोत्कच: ॥ ३० ॥
भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्तत: ।
सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ ३१ ॥

Text

Texto

sahadeva-suto rājañ
chrutakarmā tathāpare
yudhiṣṭhirāt tu pauravyāṁ
devako ’tha ghaṭotkacaḥ
sahadeva-suto rājañ
chrutakarmā tathāpare
yudhiṣṭhirāt tu pauravyāṁ
devako ’tha ghaṭotkacaḥ
bhīmasenād dhiḍimbāyāṁ
kālyāṁ sarvagatas tataḥ
sahadevāt suhotraṁ tu
vijayāsūta pārvatī
bhīmasenād dhiḍimbāyāṁ
kālyāṁ sarvagatas tataḥ
sahadevāt suhotraṁ tu
vijayāsūta pārvatī

Synonyms

Palabra por palabra

sahadeva-sutaḥ — the son of Sahadeva; rājan — O King; śrutakarmā — Śrutakarmā; tathā — as well as; apare — others; yudhiṣṭhirāt — from Yudhiṣṭhira; tu — indeed; pauravyām — in the womb of Pauravī; devakaḥ — a son named Devaka; atha — as well as; ghaṭotkacaḥ — Ghaṭotkaca; bhīmasenāt — from Bhīmasena; hiḍimbāyām — in the womb of Hiḍimbā; kālyām — in the womb of Kālī; sarvagataḥ — Sarvagata; tataḥ — thereafter; sahadevāt — from Sahadeva; suhotram — Suhotra; tu — indeed; vijayā — Vijayā; asūta — gave birth to; pārvatī — the daughter of the Himālayan king.

sahadeva-sutaḥ — el hijo de Sahadeva; rājan — ¡oh, rey!; śrutakarmā — Śrutakarmā; tathā — así como; apare — otros; yudhiṣṭhirāt — de Yudhiṣṭhira; tu — en verdad; pauravyām — en el vientre de Pauravī; devakaḥ — un hijo llamado Devaka; atha — así como; ghaṭotkacaḥ — Ghaṭotkaca; bhīmasenāt — de Bhīmasena; hiḍimbāyām — en el vientre de Hiḍimbā; kālyām — en el vientre de Kālī; sarvagataḥ — Sarvagata; tataḥ — a continuación; sahadevāt — de Sahadeva; suhotram — Suhotra; tu — en verdad; vijayā — Vijayā; asūta — fue madre de; pārvatī — la hija del rey de los Himālayas.

Translation

Traducción

O King, the son of Sahadeva was Śrutakarmā. Furthermore, Yudhiṣṭhira and his brothers begot other sons in other wives. Yudhiṣṭhira begot a son named Devaka through the womb of Pauravī, and Bhīmasena begot a son named Ghaṭotkaca through his wife Hiḍimbā and a son named Sarvagata through his wife Kālī. Similarly, Sahadeva had a son named Suhotra through his wife named Vijayā, who was the daughter of the king of the mountains.

¡Oh, rey!, el hijo de Sahadeva fue Śrutakarmā. Además, Yudhiṣṭhira y sus hermanos también tuvieron hijos con otras esposas. Yudhiṣṭhira engendró a Devaka en el vientre de Pauravī; Bhīmasena engendró a Ghaṭotkaca en su esposa Hiḍimbā, y a Sarvagata en su esposa Kālī; y Sahadeva tuvo un hijo, Suhotra, con su esposa Vijayā, la hija del rey de las montañas.