Skip to main content

Texts 30-31

Sloka 30-31

Devanagari

Dévanágarí

सहदेवसुतो राजञ्छ्रुतकर्मा तथापरे ।
युधिष्ठिरात् तु पौरव्यां देवकोऽथ घटोत्कच: ॥ ३० ॥
भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्तत: ।
सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ ३१ ॥

Text

Verš

sahadeva-suto rājañ
chrutakarmā tathāpare
yudhiṣṭhirāt tu pauravyāṁ
devako ’tha ghaṭotkacaḥ
sahadeva-suto rājañ
chrutakarmā tathāpare
yudhiṣṭhirāt tu pauravyāṁ
devako ’tha ghaṭotkacaḥ
bhīmasenād dhiḍimbāyāṁ
kālyāṁ sarvagatas tataḥ
sahadevāt suhotraṁ tu
vijayāsūta pārvatī
bhīmasenād dhiḍimbāyāṁ
kālyāṁ sarvagatas tataḥ
sahadevāt suhotraṁ tu
vijayāsūta pārvatī

Synonyms

Synonyma

sahadeva-sutaḥ — the son of Sahadeva; rājan — O King; śrutakarmā — Śrutakarmā; tathā — as well as; apare — others; yudhiṣṭhirāt — from Yudhiṣṭhira; tu — indeed; pauravyām — in the womb of Pauravī; devakaḥ — a son named Devaka; atha — as well as; ghaṭotkacaḥ — Ghaṭotkaca; bhīmasenāt — from Bhīmasena; hiḍimbāyām — in the womb of Hiḍimbā; kālyām — in the womb of Kālī; sarvagataḥ — Sarvagata; tataḥ — thereafter; sahadevāt — from Sahadeva; suhotram — Suhotra; tu — indeed; vijayā — Vijayā; asūta — gave birth to; pārvatī — the daughter of the Himālayan king.

sahadeva-sutaḥ — syn Sahadevy; rājan — ó králi; śrutakarmā — Śrutakarmā; tathā — jakož i; apare — další; yudhiṣṭhirāt — Yudhiṣṭhirovi; tu — jistě; pauravyām — v lůně Pauravī; devakaḥ — syn jménem Devaka; atha — rovněž; ghaṭotkacaḥ — Ghaṭotkaca; bhīmasenāt — Bhīmasenovi; hiḍimbāyām — v lůně Hiḍimby; kālyām — v lůně Kālī; sarvagataḥ — Sarvagata; tataḥ — poté; sahadevāt — Sahadevovi; suhotram — Suhotru; tu — jistě; vijayā — Vijayā; asūta — porodila; pārvatī — dcera himálajského krále.

Translation

Překlad

O King, the son of Sahadeva was Śrutakarmā. Furthermore, Yudhiṣṭhira and his brothers begot other sons in other wives. Yudhiṣṭhira begot a son named Devaka through the womb of Pauravī, and Bhīmasena begot a son named Ghaṭotkaca through his wife Hiḍimbā and a son named Sarvagata through his wife Kālī. Similarly, Sahadeva had a son named Suhotra through his wife named Vijayā, who was the daughter of the king of the mountains.

Sahadevovým synem byl Śrutakarmā, ó králi. Kromě toho Yudhiṣṭhira a jeho bratři počali syny i s jinými manželkami. Yudhiṣṭhirovi se z lůna Pauravī narodil syn jménem Devaka a Bhīmasena měl syna Ghaṭotkacu se svou ženou Hiḍimbou a Sarvagatu s Kālī. Sahadeva měl syna zvaného Suhotra se svou ženou Vijayou, dcerou krále hor.