Skip to main content

Text 29

Sloka 29

Devanagari

Dévanágarí

युधिष्ठिरात् प्रतिविन्ध्य: श्रुतसेनो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलि: ॥ २९ ॥

Text

Verš

yudhiṣṭhirāt prativindhyaḥ
śrutaseno vṛkodarāt
arjunāc chrutakīrtis tu
śatānīkas tu nākuliḥ
yudhiṣṭhirāt prativindhyaḥ
śrutaseno vṛkodarāt
arjunāc chrutakīrtis tu
śatānīkas tu nākuliḥ

Synonyms

Synonyma

yudhiṣṭhirāt — from Mahārāja Yudhiṣṭhira; prativindhyaḥ — a son named Prativindhya; śrutasenaḥ — Śrutasena; vṛkodarāt — begotten by Bhīma; arjunāt — from Arjuna; śrutakīrtiḥ — a son named Śrutakīrti; tu — indeed; śatānīkaḥ — a son named Śatānīka; tu — indeed; nākuliḥ — of Nakula.

yudhiṣṭhirāt — Mahārāje Yudhiṣṭhiry; prativindhyaḥ — Prativindhya; śrutasenaḥ — Śrutasena; vṛkodarāt — Bhīmův; arjunāt — Arjunův; śrutakīrtiḥ — syn jménem Śrutakīrti; tu — jistě; śatānīkaḥ — syn jménem Śatānīka; tu — jistě; nākuliḥ — Nakuly.

Translation

Překlad

From Yudhiṣṭhira came a son named Prativindhya, from Bhīma a son named Śrutasena, from Arjuna a son named Śrutakīrti, and from Nakula a son named Śatānīka.

Yudhiṣṭhirův syn se jmenoval Prativindhya, Bhīmův Śrutasena, Arjunův Śrutakīrti a Nakulův Śatānīka.