Skip to main content

Texts 27-28

Sloka 27-28

Devanagari

Dévanágarí

शापान्मैथुनरुद्धस्य पाण्डो: कुन्त्यां महारथा: ।
जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रय: ॥ २७ ॥
नकुल: सहदेवश्च माद्रय‍ां नासत्यदस्रयो: ।
द्रौपद्यां पञ्च पञ्चभ्य: पुत्रास्ते पितरोऽभवन् ॥ २८ ॥

Text

Verš

śāpān maithuna-ruddhasya
pāṇḍoḥ kuntyāṁ mahā-rathāḥ
jātā dharmānilendrebhyo
yudhiṣṭhira-mukhās trayaḥ
śāpān maithuna-ruddhasya
pāṇḍoḥ kuntyāṁ mahā-rathāḥ
jātā dharmānilendrebhyo
yudhiṣṭhira-mukhās trayaḥ
nakulaḥ sahadevaś ca
mādryāṁ nāsatya-dasrayoḥ
draupadyāṁ pañca pañcabhyaḥ
putrās te pitaro ’bhavan
nakulaḥ sahadevaś ca
mādryāṁ nāsatya-dasrayoḥ
draupadyāṁ pañca pañcabhyaḥ
putrās te pitaro ’bhavan

Synonyms

Synonyma

śāpāt — due to being cursed; maithuna-ruddhasya — who had to restrain sexual life; pāṇḍoḥ — of Pāṇḍu; kuntyām — in the womb of Kuntī; mahā-rathāḥ — great heroes; jātāḥ — took birth; dharma — by Mahārāja Dharma, or Dharmarāja; anila — by the demigod controlling the wind; indrebhyaḥ — and by the demigod Indra, the controller of rain; yudhiṣṭhira — Yudhiṣṭhira; mukhāḥ — headed by; trayaḥ — three sons (Yudhiṣṭhira, Bhīma and Arjuna); nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — also; mādryām — in the womb of Mādrī; nāsatya-dasrayoḥ — by Nāsatya and Dasra, the Aśvinī-kumāras; draupadyām — in the womb of Draupadī; pañca — five; pañcabhyaḥ — from the five brothers (Yudhiṣṭhira, Bhīma, Arjuna, Nakula and Sahadeva); putrāḥ — sons; te — they; pitaraḥ — uncles; abhavan — became.

śāpāt — kvůli prokletí; maithuna-ruddhasya — který se musel vyvarovat pohlavního styku; pāṇḍoḥ — Pāṇḍua; kuntyām — v lůně Kuntī; mahā- rathāḥ — velcí hrdinové; jātāḥ — narodili se; dharma — přičiněním Mahārāje Dharmy neboli Dharmarāje; anila — přičiněním poloboha, vládce větru; indrebhyaḥ — a přičiněním poloboha Indry, vládce deště; yudhiṣṭhira — Yudhiṣṭhira; mukhāḥ — v čele s; trayaḥ — tři synové (Yudhiṣṭhira, Bhīma a Arjuna); nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — také; mādryām — v lůně Mādrī; nāsatya-dasrayoḥ — počatí Nāsatyou a Dasrou, Aśvinī-kumāry; draupadyām — v lůně Draupadī; pañca — pět; pañcabhyaḥ — pěti bratrů (Yudhiṣṭhiry, Bhīmy, Arjuny, Nakuly a Sahadevy); putrāḥ — synové; te — oni; pitaraḥ — strýci; abhavan — stali se.

Translation

Překlad

Pāṇḍu was restrained from sexual life because of having been cursed by a sage, and therefore his three sons Yudhiṣṭhira, Bhīma and Arjuna were begotten through the womb of his wife, Kuntī, by Dharmarāja, by the demigod controlling the wind, and by the demigod controlling the rain. Pāṇḍu’s second wife, Mādrī, gave birth to Nakula and Sahadeva, who were begotten by the two Aśvinī-kumāras. The five brothers, headed by Yudhiṣṭhira, begot five sons through the womb of Draupadī. These five sons were your uncles.

Pāṇḍu se musel kvůli kletbě jednoho mudrce vyvarovat pohlavního styku, a jeho tři syny-Yudhiṣṭhiru, Bhīmu a Arjunu-proto v lůně jeho ženy Kuntī zplodili Dharmarāja, polobůh vládnoucí větru a polobůh ovládající déšť. Pāṇḍuova druhá manželka, Mādrī, porodila Nakulu a Sahadevu, počaté dvěma Aśvinī-kumāry. Těchto pět bratrů v čele s Yudhiṣṭhirou mělo pět synů s Draupadī, a to byli tvoji strýci.