Skip to main content

Text 2

Sloka 2

Devanagari

Dévanágarí

तस्य पुत्रशतं तेषां यवीयान् पृषत: सुत: ।
स तस्माद् द्रुपदो जज्ञे सर्वसम्पत्समन्वित: ॥ २ ॥

Text

Verš

tasya putra-śataṁ teṣāṁ
yavīyān pṛṣataḥ sutaḥ
sa tasmād drupado jajñe
sarva-sampat-samanvitaḥ
tasya putra-śataṁ teṣāṁ
yavīyān pṛṣataḥ sutaḥ
sa tasmād drupado jajñe
sarva-sampat-samanvitaḥ

Synonyms

Synonyma

tasya — of him (Somaka); putra-śatam — one hundred sons; teṣām — of all of them; yavīyān — the youngest; pṛṣataḥ — Pṛṣata; sutaḥ — the son; saḥ — he; tasmāt — from him (Pṛṣata); drupadaḥ — Drupada; jajñe — was born; sarva-sampat — with all opulences; samanvitaḥ — decorated.

tasya — jeho (Somaky); putra-śatam — sto synů; teṣām — z nich všech; yavīyān — nejmladší; pṛṣataḥ — Pṛṣata; sutaḥ — syn; saḥ — on; tasmāt — jemu (Pṛṣatovi); drupadaḥ — Drupada; jajñe — narodil se; sarva-sampat — veškerou dokonalostí; samanvitaḥ — ozdobený.

Translation

Překlad

Somaka had one hundred sons, of whom the youngest was Pṛṣata. From Pṛṣata was born King Drupada, who was opulent in all supremacy.

Somaka měl celkem sto synů, z nichž nejmladším byl Pṛṣata. Tomu se narodil král Drupada, jenž byl dokonalý po všech stránkách.