Skip to main content

Texts 18-19

Sloka 18-19

Devanagari

Dévanágarí

सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति ।
बाह्लीकात्सोमदत्तोऽभूद् भूरिर्भूरिश्रवास्तत: ॥ १८ ॥
शलश्च शान्तनोरासीद् गङ्गायां भीष्म आत्मवान् ।
सर्वधर्मविदां श्रेष्ठो महाभागवत: कवि: ॥ १९ ॥

Text

Verš

soma-vaṁśe kalau naṣṭe
kṛtādau sthāpayiṣyati
bāhlīkāt somadatto ’bhūd
bhūrir bhūriśravās tataḥ
soma-vaṁśe kalau naṣṭe
kṛtādau sthāpayiṣyati
bāhlīkāt somadatto ’bhūd
bhūrir bhūriśravās tataḥ
śalaś ca śāntanor āsīd
gaṅgāyāṁ bhīṣma ātmavān
sarva-dharma-vidāṁ śreṣṭho
mahā-bhāgavataḥ kaviḥ
śalaś ca śāntanor āsīd
gaṅgāyāṁ bhīṣma ātmavān
sarva-dharma-vidāṁ śreṣṭho
mahā-bhāgavataḥ kaviḥ

Synonyms

Synonyma

soma-vaṁśe — when the dynasty of the moon-god; kalau — in this Age of Kali; naṣṭe — being lost; kṛta-ādau — at the beginning of the next Satya-yuga; sthāpayiṣyati — will reestablish; bāhlīkāt — from Bāhlīka; somadattaḥ — Somadatta; abhūt — generated; bhūriḥ — Bhūri; bhūri-śravāḥ — Bhūriśravā; tataḥ — thereafter; śalaḥ ca — a son named Śala; śāntanoḥ — from Śāntanu; āsīt — generated; gaṅgāyām — in the womb of Gaṅgā, the wife of Śāntanu; bhīṣmaḥ — a son named Bhīṣma; ātmavān — self-realized; sarva-dharma-vidām — of all religious persons; śreṣṭhaḥ — the best; mahā-bhāgavataḥ — an exalted devotee; kaviḥ — and a learned scholar.

soma-vaṁśe — až dynastie boha Měsíce; kalau — v současném věku Kali; naṣṭe — zaniklá; kṛta-ādau — na začátku příští Satya-yugy; sthāpayiṣyati — opět založí; bāhlīkāt — Bāhlīkou; somadattaḥ — Somadatta; abhūt — zplozen; bhūriḥ — Bhūri; bhūri-śravāḥ — Bhūriśravā; tataḥ — poté; śalaḥ ca — syn jménem Śala; śāntanoḥ — Śāntanuem; āsīt — zplozen; gaṅgāyām — v lůně Gaṅgy, Śāntanuovi manželky; bhīṣmaḥ — Bhīṣma; ātmavān — seberealizovaný; sarva-dharma-vidām — ze všech zbožných osob; śreṣṭhaḥ — nejlepší; mahā-bhāgavataḥ — vznešený oddaný; kaviḥ — a moudrý učenec.

Translation

Překlad

After the dynasty of the moon-god comes to an end in this Age of Kali, Devāpi, in the beginning of the next Satya-yuga, will reestablish the Soma dynasty in this world. From Bāhlīka [the brother of Śāntanu] came a son named Somadatta, who had three sons, named Bhūri, Bhūriśravā and Śala. From Śāntanu, through the womb of his wife named Gaṅgā, came Bhīṣma, the exalted, self-realized devotee and learned scholar.

Na začátku příští Satya-yugy Devāpi na tomto světě obnoví dynastii Somy, boha Měsíce, poté, co v současném věku Kali tato dynastie zanikne. Bāhlīka (Śāntanuův bratr) měl syna jménem Somadatta, který měl tři syny-Bhūriho, Bhūriśravu a Śalu. Śāntanu zplodil v lůně své ženy Gaṅgy Bhīṣmu, vznešeného, seberealizovaného oddaného a moudrého učence.