Skip to main content

Texts 12-13

Texts 12-13

Devanagari

Devanagari

देवापि: शान्तनुस्तस्य बाह्लीक इति चात्मजा: ।
पितृराज्यं परित्यज्य देवापिस्तु वनं गत: ॥ १२ ॥
अभवच्छान्तनू राजा प्राङ्‌महाभिषसंज्ञित: ।
यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति स: ॥ १३ ॥

Text

Texto

devāpiḥ śāntanus tasya
bāhlīka iti cātmajāḥ
pitṛ-rājyaṁ parityajya
devāpis tu vanaṁ gataḥ
devāpiḥ śāntanus tasya
bāhlīka iti cātmajāḥ
pitṛ-rājyaṁ parityajya
devāpis tu vanaṁ gataḥ
abhavac chāntanū rājā
prāṅ mahābhiṣa-saṁjñitaḥ
yaṁ yaṁ karābhyāṁ spṛśati
jīrṇaṁ yauvanam eti saḥ
abhavac chāntanū rājā
prāṅ mahābhiṣa-saṁjñitaḥ
yaṁ yaṁ karābhyāṁ spṛśati
jīrṇaṁ yauvanam eti saḥ

Synonyms

Palabra por palabra

devāpiḥ — Devāpi; śāntanuḥ — Śāntanu; tasya — of him (Pratīpa); bāhlīkaḥ — Bāhlīka; iti — thus; ca — also; ātma-jāḥ — the sons; pitṛ-rājyam — the father’s property, the kingdom; parityajya — rejecting; devāpiḥ — Devāpi, the eldest; tu — indeed; vanam — to the forest; gataḥ — left; abhavat — was; śāntanuḥ — Śāntanu; rājā — the king; prāk — before; mahābhiṣa — Mahābhiṣa; saṁjñitaḥ — most celebrated; yam yam — whomever; karābhyām — with his hands; spṛśati — touched; jīrṇam — although very old; yauvanam — youth; eti — attained; saḥ — he.

devāpiḥ — Devāpi; śāntanuḥ — Śāntanu; tasya — de él (de Pratīpa); bāhlīkaḥ — Bāhlīka; iti — así; ca — también; ātma-jāḥ — los hijos; pitṛ-rājyam — la propiedad paterna, el reino; parityajya — rechazando; devāpiḥ — Devāpi, el mayor; tu — en verdad; vanam — al bosque; gataḥ — se marchó; abhavat — fue; śāntanuḥ — Śāntanu; rājā — el rey; prāk — antes; mahābhiṣa — Mahābhiṣa; saṁjñitaḥ — muy famoso; yam yam — todo el que; karābhyām — con sus manos; spṛśati — tocado; jīrṇam — por viejo que fuese; yauvanam — juventud; eti — obtenía; saḥ — él.

Translation

Traducción

The sons of Pratīpa were Devāpi, Śāntanu and Bāhlīka. Devāpi left the kingdom of his father and went to the forest, and therefore Śāntanu became the king. Śāntanu, who in his previous birth was known as Mahābhiṣa, had the ability to transform anyone from old age to youth simply by touching that person with his hands.

Los hijos de Pratīpa fueron Devāpi, Śāntanu y Bāhlīka. Devāpi abandonó el reino de su padre y se fue al bosque, de modo que Śāntanu fue coronado rey. Śāntanu, que en su vida anterior había sido Mahābhiṣa, tenía la habilidad de transformar a los ancianos en jóvenes con tan solo tocarles con las manos.