Skip to main content

Text 11

Sloka 11

Devanagari

Dévanágarí

ततश्चाक्रोधनस्तस्माद् देवातिथिरमुष्य च ।
ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मज: ॥ ११ ॥

Text

Verš

tataś cākrodhanas tasmād
devātithir amuṣya ca
ṛkṣas tasya dilīpo ’bhūt
pratīpas tasya cātmajaḥ
tataś cākrodhanas tasmād
devātithir amuṣya ca
ṛkṣas tasya dilīpo ’bhūt
pratīpas tasya cātmajaḥ

Synonyms

Synonyma

tataḥ — from him (Ayutāyu); ca — and; akrodhanaḥ — a son named Akrodhana; tasmāt — from him (Akrodhana); devātithiḥ — a son named Devātithi; amuṣya — of him (Devātithi); ca — also; ṛkṣaḥ — Ṛkṣa; tasya — of him (Ṛkṣa); dilīpaḥ — a son named Dilīpa; abhūt — was born; pratīpaḥ — Pratīpa; tasya — of him (Dilīpa); ca — and; ātma-jaḥ — the son.

tataḥ — jeho (Ayutāyua); ca — a; akrodhanaḥ — syn zvaný Akrodhana; tasmāt — jemuž (Akrodhanovi); devātithiḥ — syn zvaný Devātithi; amuṣya — jeho (Devātithiho); ca — také; ṛkṣaḥ — Ṛkṣa; tasya — jeho (Ṛkṣi); dilīpaḥ — syn zvaný Dilīpa; abhūt — narodil se; pratīpaḥ — Pratīpa; tasya — jeho (Dilīpy); ca — a; ātma-jaḥ — syn.

Translation

Překlad

From Ayutāyu came a son named Akrodhana, and his son was Devātithi. The son of Devātithi was Ṛkṣa, the son of Ṛkṣa was Dilīpa, and the son of Dilīpa was Pratīpa.

Ayutāyu měl syna zvaného Akrodhana a jeho synem byl Devātithi. Tomu se narodil Ṛkṣa, Ṛkṣovi Dilīpa a Dilīpovi Pratīpa.