Skip to main content

Text 10

Text 10

Devanagari

Devanagari

ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् ।
जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत् ॥ १० ॥

Text

Texto

tato vidūrathas tasmāt
sārvabhaumas tato ’bhavat
jayasenas tat-tanayo
rādhiko ’to ’yutāyv abhūt
tato vidūrathas tasmāt
sārvabhaumas tato ’bhavat
jayasenas tat-tanayo
rādhiko ’to ’yutāyv abhūt

Synonyms

Palabra por palabra

tataḥ — from him (Suratha); vidūrathaḥ — a son named Vidūratha; tasmāt — from him (Vidūratha); sārvabhaumaḥ — a son named Sārvabhauma; tataḥ — from him (Sārvabhauma); abhavat — was born; jayasenaḥ — Jayasena; tat-tanayaḥ — the son of Jayasena; rādhikaḥ — Rādhika; ataḥ — and from him (Rādhika); ayutāyuḥ — Ayutāyu; abhūt — was born.

tataḥ — de él (de Suratha); vidūrathaḥ — un hijo llamado Vidūratha; tasmāt — de él (de Vidūratha); sārvabhaumaḥ — un hijo llamado Sārvabhauma; tataḥ — de él (de Sārvabhauma); abhavat — nació; jayasenaḥ — Jayasena; tat-tanayaḥ — el hijo de Jayasena; rādhikaḥ — Rādhika; ataḥ — y de él (de Rādhika); ayutāyuḥ — Ayutāyu; abhūt — nació.

Translation

Traducción

From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu.

De Suratha nació Vidūratha, que fue padre de Sārvabhauma. De Sārvabhauma nació Jayasena; de Jayasena, Rādhika; y de Rādhika, Ayutāyu.