Skip to main content

Text 10

Sloka 10

Devanagari

Dévanágarí

ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् ।
जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत् ॥ १० ॥

Text

Verš

tato vidūrathas tasmāt
sārvabhaumas tato ’bhavat
jayasenas tat-tanayo
rādhiko ’to ’yutāyv abhūt
tato vidūrathas tasmāt
sārvabhaumas tato ’bhavat
jayasenas tat-tanayo
rādhiko ’to ’yutāyv abhūt

Synonyms

Synonyma

tataḥ — from him (Suratha); vidūrathaḥ — a son named Vidūratha; tasmāt — from him (Vidūratha); sārvabhaumaḥ — a son named Sārvabhauma; tataḥ — from him (Sārvabhauma); abhavat — was born; jayasenaḥ — Jayasena; tat-tanayaḥ — the son of Jayasena; rādhikaḥ — Rādhika; ataḥ — and from him (Rādhika); ayutāyuḥ — Ayutāyu; abhūt — was born.

tataḥ — jemu (Surathovi); vidūrathaḥ — syn jménem Vidūratha; tasmāt — jemu (Vidūrathovi); sārvabhaumaḥ — syn jménem Sārvabhauma; tataḥ — jemu (Sārvabhaumovi); abhavat — narodil se; jayasenaḥ — Jayasena; tat-tanayaḥ — syn Jayaseny; rādhikaḥ — Rādhika; ataḥ — a jemu (Rādhikovi); ayutāyuḥ — Ayutāyu; abhūt — narodil se.

Translation

Překlad

From Suratha came a son named Vidūratha, from whom Sārvabhauma was born. From Sārvabhauma came Jayasena; from Jayasena, Rādhika; and from Rādhika, Ayutāyu.

Synem Surathy byl Vidūratha, jemuž se narodil Sārvabhauma. Sārvabhaumovým synem se stal Jayasena, synem Jayaseny Rādhika a synem Rādhiky Ayutāyu.