Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
मित्रायुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप ।
सुदास: सहदेवोऽथ सोमको जन्तुजन्मकृत् ॥ १ ॥

Text

Verš

śrī-śuka uvāca
mitrāyuś ca divodāsāc
cyavanas tat-suto nṛpa
sudāsaḥ sahadevo ’tha
somako jantu-janmakṛt
śrī-śuka uvāca
mitrāyuś ca divodāsāc
cyavanas tat-suto nṛpa
sudāsaḥ sahadevo ’tha
somako jantu-janmakṛt

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; mitrāyuḥ — Mitrāyu; ca — and; divodāsāt — was born from Divodāsa; cyavanaḥ — Cyavana; tat-sutaḥ — the son of Mitrāyu; nṛpa — O King; sudāsaḥ — Sudāsa; sahadevaḥ — Sahadeva; atha — thereafter; somakaḥ — Somaka; jantu-janma-kṛt — the father of Jantu.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; mitrāyuḥ — Mitrāyu; ca — rovněž; divodāsāt — narodil se Divodāsovi; cyavanaḥ — Cyavana; tat- sutaḥ — syn Mitrāyua; nṛpa — ó králi; sudāsaḥ — Sudāsa; sahadevaḥ — Sahadeva; atha — poté; somakaḥ — Somaka; jantu-janma-kṛt — otec Jantua.

Translation

Překlad

Śukadeva Gosvāmī said: O King, the son of Divodāsa was Mitrāyu, and from Mitrāyu came four sons, named Cyavana, Sudāsa, Sahadeva and Somaka. Somaka was the father of Jantu.

Śukadeva Gosvāmī pravil: Synem Divodāse byl Mitrāyu, ó králi, a jeho čtyři synové se jmenovali Cyavana, Sudāsa, Sahadeva a Somaka. Somaka se stal otcem Jantua.