Skip to main content

Text 35

Text 35

Devanagari

Devanagari

तस्य सत्यधृति: पुत्रो धनुर्वेदविशारद: ।
शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल ।
शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ॥ ३५ ॥

Text

Texto

tasya satyadhṛtiḥ putro
dhanur-veda-viśāradaḥ
śaradvāṁs tat-suto yasmād
urvaśī-darśanāt kila
śara-stambe ’patad reto
mithunaṁ tad abhūc chubham
tasya satyadhṛtiḥ putro
dhanur-veda-viśāradaḥ
śaradvāṁs tat-suto yasmād
urvaśī-darśanāt kila
śara-stambe ’patad reto
mithunaṁ tad abhūc chubham

Synonyms

Palabra por palabra

tasya — of him (Śatānanda); satyadhṛtiḥ — Satyadhṛti; putraḥ — a son; dhanuḥ-veda-viśāradaḥ — very expert in the art of archery; śaradvān — Śaradvān; tat-sutaḥ — the son of Satyadhṛti; yasmāt — from whom; urvaśī-darśanāt — simply by seeing the celestial Urvaśī; kila — indeed; śara-stambe — on a clump of śara grass; apatat — fell; retaḥ — semen; mithunam — a male and female; tat abhūt — there were born; śubham — all-auspicious.

tasya — de él (de Śatānanda); satyadhṛtiḥ — Satyadhṛti; putraḥ — un hijo; dhanuḥ-veda-viśāradaḥ — muy experto en el arte de disparar el arco; śaradvān — Śaradvān; tat-sutaḥ — el hijo de Satyadhṛti; yasmāt — de quien; urvaśī-darśanāt — con solo ver a la celestial Urvaśī; kila — en verdad; śara-stambe — sobre una mata de hierba śara; apatat — cayó; retaḥ — semen; mithunam — un niño y una niña; tat abhūt — nacieron; śubham — plenamente auspiciosos.

Translation

Traducción

The son of Śatānanda was Satyadhṛti, who was expert in archery, and the son of Satyadhṛti was Śaradvān. When Śaradvān met Urvaśī, he discharged semen, which fell on a clump of śara grass. From this semen were born two all-auspicious babies, one male and the other female.

El hijo de Śatānanda fue Satyadhṛti, un experto arquero, y el hijo de Satyadhṛti fue Śaradvān. Al encontrarse con Urvaśī, Śaradvān emitió semen; de ese semen, que cayó en una mata de hierba śara, nacieron dos bebés completamente auspiciosos, un niño y una niña.