Skip to main content

Text 35

Sloka 35

Devanagari

Dévanágarí

तस्य सत्यधृति: पुत्रो धनुर्वेदविशारद: ।
शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल ।
शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ॥ ३५ ॥

Text

Verš

tasya satyadhṛtiḥ putro
dhanur-veda-viśāradaḥ
śaradvāṁs tat-suto yasmād
urvaśī-darśanāt kila
śara-stambe ’patad reto
mithunaṁ tad abhūc chubham
tasya satyadhṛtiḥ putro
dhanur-veda-viśāradaḥ
śaradvāṁs tat-suto yasmād
urvaśī-darśanāt kila
śara-stambe ’patad reto
mithunaṁ tad abhūc chubham

Synonyms

Synonyma

tasya — of him (Śatānanda); satyadhṛtiḥ — Satyadhṛti; putraḥ — a son; dhanuḥ-veda-viśāradaḥ — very expert in the art of archery; śaradvān — Śaradvān; tat-sutaḥ — the son of Satyadhṛti; yasmāt — from whom; urvaśī-darśanāt — simply by seeing the celestial Urvaśī; kila — indeed; śara-stambe — on a clump of śara grass; apatat — fell; retaḥ — semen; mithunam — a male and female; tat abhūt — there were born; śubham — all-auspicious.

tasya — jeho (Śatānandův); satyadhṛtiḥ — Satyadhṛti; putraḥ — syn; dhanuḥ-veda-viśāradaḥ — mistr v umění lukostřelby; śaradvān — Śaradvān; tat-sutaḥ — syn Satyadhṛtiho; yasmāt — jemuž; urvaśī-darśanāt — když spatřil nebeskou Urvaśī; kila — jistě; śara-stambe — na trs trávy śara; apatat — padlo; retaḥ — semeno; mithunam — chlapec a dívka; tat abhūt — narodili se; śubham — překrásní.

Translation

Překlad

The son of Śatānanda was Satyadhṛti, who was expert in archery, and the son of Satyadhṛti was Śaradvān. When Śaradvān met Urvaśī, he discharged semen, which fell on a clump of śara grass. From this semen were born two all-auspicious babies, one male and the other female.

Synem Śatānandy byl Satyadhṛti, který byl zručným lučištníkem, a jeho synem byl Śaradvān. Když se Śaradvān setkal s Urvaśī, vypustil semeno, jež padlo na trs trávy śara. Z tohoto semene se narodila dvě překrásná děťátka, jedno mužského a druhé ženského pohlaví.