Skip to main content

Text 30

Text 30

Devanagari

Devanagari

ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् ।
नलिन्यामजमीढस्य नील: शान्तिस्तु तत्सुत: ॥ ३० ॥

Text

Texto

tato bahuratho nāma
purumīḍho ’prajo ’bhavat
nalinyām ajamīḍhasya
nīlaḥ śāntis tu tat-sutaḥ
tato bahuratho nāma
purumīḍho ’prajo ’bhavat
nalinyām ajamīḍhasya
nīlaḥ śāntis tu tat-sutaḥ

Synonyms

Palabra por palabra

tataḥ — from him (Ripuñjaya); bahurathaḥ — Bahuratha; nāma — named; purumīḍhaḥ — Purumīḍha, the younger brother of Dvimīḍha; aprajaḥ — sonless; abhavat — became; nalinyām — through Nalinī; ajamīḍhasya — of Ajamīḍha; nīlaḥ — Nīla; śāntiḥ — Śānti; tu — then; tat-sutaḥ — the son of Nīla.

tataḥ — de él (de Ripuñjaya); bahurathaḥ — Bahuratha; nāma — llamado; purumīḍhaḥ — Purumīḍha, el hermano menor de Dvimīḍha; aprajaḥ — sin hijos; abhavat — fue; nalinyām — por medio de Nalinī; ajamīḍhasya — de Ajamīḍha; nīlaḥ — Nīla; śāntiḥ — Śānti; tu — entonces; tat-sutaḥ — el hijo de Nīla.

Translation

Traducción

From Ripuñjaya came a son named Bahuratha. Purumīḍha was sonless. Ajamīḍha had a son named Nīla by his wife known as Nalinī, and the son of Nīla was Śānti.

El hijo de Ripuñjaya fue Bahuratha. Purumīḍha no tuvo hijos. Ajamīḍha y su esposa Nalinī fueron padres de Nīla, y el hijo de Nīla fue Śānti.