Skip to main content

Texts 28-29

Texts 28-29

Devanagari

Devanagari

सुपार्श्वात् सुमतिस्तस्य पुत्र: सन्नतिमांस्तत: ।
कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥
संहिता: प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्तत: ।
तस्य क्षेम्य: सुवीरोऽथ सुवीरस्य रिपुञ्जय: ॥ २९ ॥

Text

Texto

supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ
supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ
saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro ’tha
suvīrasya ripuñjayaḥ
saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro ’tha
suvīrasya ripuñjayaḥ

Synonyms

Palabra por palabra

supārśvāt — from Supārśva; sumatiḥ — a son named Sumati; tasya putraḥ — his son (Sumati’s son); sannatimān — Sannatimān; tataḥ — from him; kṛtī — a son named Kṛtī; hiraṇyanābhāt — from Lord Brahmā; yaḥ — he who; yogam — mystic power; prāpya — getting; jagau — taught; sma — in the past; ṣaṭ — six; saṁhitāḥ — descriptions; prācyasāmnām — of the Prācyasāma verses of the Sāma Veda; vai — indeed; nīpaḥ — Nīpa; hi — indeed; udgrāyudhaḥ — Udgrāyudha; tataḥ — from him; tasya — his; kṣemyaḥ — Kṣemya; suvīraḥ — Suvīra; atha — thereafter; suvīrasya — of Suvīra; ripuñjayaḥ — a son named Ripuñjaya.

supārśvāt — de Supārśva; sumatiḥ — un hijo llamado Sumati; tasya putraḥ — su hijo (el hijo de Sumati); sannatimān — Sannatimān; tataḥ — de él; kṛtī — un hijo llamado Kṛtī; hiraṇyanābhāt — del Señor Brahmā; yaḥ — el que; yogam — poder místico; prāpya — obteniendo; jagau — enseñó; sma — en el pasado; ṣaṭ — seis; saṁhitāḥ — explicaciones; prācyasāmnām — de los versos prācyasāma del Sāma Veda; vai — en verdad; nīpaḥ — Nīpa; hi — en verdad; udgrāyudhaḥ — Udgrāyudha; tataḥ — de él; tasya — suyo; kṣemyaḥ — Kṣemya; suvīraḥ — Suvīra; atha — a continuación; suvīrasya — de Suvīra; ripuñjayaḥ — un hijo llamado Ripuñjaya.

Translation

Traducción

From Supārśva came a son named Sumati, from Sumati came Sannatimān, and from Sannatimān came Kṛtī, who achieved mystic power from Brahmā and taught six saṁhitās of the Prācyasāma verses of the Sāma Veda. The son of Kṛtī was Nīpa; the son of Nīpa, Udgrāyudha; the son of Udgrāyudha, Kṣemya; the son of Kṣemya, Suvīra; and the son of Suvīra, Ripuñjaya.

De Supārśva nació Sumati; de Sumati, Sannatimān; y de Sannatimān, Kṛtī, que obtuvo de Brahmā poderes místicos y enseñó seissaṁhitās a partir de los versos prācyasāma del Sāma Veda. El hijo de Kṛtī fue Nīpa; el hijo de Nīpa, Udgrāyudha; el hijo de Udgrāyudha, Kṣemya; el hijo de Kṣemya, Suvīra; y el hijo de Suvīra, Ripuñjaya.