Skip to main content

Texts 28-29

Sloka 28-29

Devanagari

Dévanágarí

सुपार्श्वात् सुमतिस्तस्य पुत्र: सन्नतिमांस्तत: ।
कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥
संहिता: प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्तत: ।
तस्य क्षेम्य: सुवीरोऽथ सुवीरस्य रिपुञ्जय: ॥ २९ ॥

Text

Verš

supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ
supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ
saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro ’tha
suvīrasya ripuñjayaḥ
saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro ’tha
suvīrasya ripuñjayaḥ

Synonyms

Synonyma

supārśvāt — from Supārśva; sumatiḥ — a son named Sumati; tasya putraḥ — his son (Sumati’s son); sannatimān — Sannatimān; tataḥ — from him; kṛtī — a son named Kṛtī; hiraṇyanābhāt — from Lord Brahmā; yaḥ — he who; yogam — mystic power; prāpya — getting; jagau — taught; sma — in the past; ṣaṭ — six; saṁhitāḥ — descriptions; prācyasāmnām — of the Prācyasāma verses of the Sāma Veda; vai — indeed; nīpaḥ — Nīpa; hi — indeed; udgrāyudhaḥ — Udgrāyudha; tataḥ — from him; tasya — his; kṣemyaḥ — Kṣemya; suvīraḥ — Suvīra; atha — thereafter; suvīrasya — of Suvīra; ripuñjayaḥ — a son named Ripuñjaya.

supārśvāt — Supārśvovi; sumatiḥ — syn jménem Sumati; tasya putraḥ — jeho syn (Sumatiho); sannatimān — Sannatimān; tataḥ — jemu; kṛtī — syn jménem Kṛtī; hiraṇyanābhāt — od Pána Brahmy; yaḥ — ten, který; yogam — mystickou sílu; prāpya — když získal; jagau — učil; sma — v minulosti; ṣaṭ — šest; saṁhitāḥ — popisů; prācyasāmnām — veršů Sāma Vedy nazývaných Prācyasāma; vai — vskutku; nīpaḥ — Nīpa; hi — ovšem; udgrāyudhaḥ — Udgrāyudha; tataḥ — jemu; tasya — jeho; kṣemyaḥ — Kṣemya; suvīraḥ — Suvīra; atha — poté; suvīrasya — Suvīry; ripuñjayaḥ — syn jménem Ripuñjaya.

Translation

Překlad

From Supārśva came a son named Sumati, from Sumati came Sannatimān, and from Sannatimān came Kṛtī, who achieved mystic power from Brahmā and taught six saṁhitās of the Prācyasāma verses of the Sāma Veda. The son of Kṛtī was Nīpa; the son of Nīpa, Udgrāyudha; the son of Udgrāyudha, Kṣemya; the son of Kṣemya, Suvīra; and the son of Suvīra, Ripuñjaya.

Supārśva měl syna Sumatiho, Sumati Sannatimāna a jeho synem byl Kṛtī, jenž od Brahmy získal mystickou sílu a vyučoval šesti saṁhitām, které obsahují verše Sāma Vedy nazývané Prācyasāma. Kṛtīmu se narodil Nīpa, Nīpovi Udgrāyudha, Udgrāyudhovi Kṣemya, Kṣemyovi Suvīra a Suvīrovi Ripuñjaya.